Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 13.126 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 126

rūpa-gosāñira sabhāya karena bhāgavata-paṭhana
bhāgavata paḍite preme āulāya tāṅra mana


SYNONYMS

rūpa-gosāñira sabhāya—in the assembly of Rūpa, Sanātana and other Vaiṣṇavas; karena-performs; bhāgavata-paṭhana-recitation of Śrīmad-Bhāgavatam; bhāgavata paḍite-while reciting Śrīmad-Bhāgavatam; preme-in ecstatic love; āulāya-becomes overwhelmed; tāṅra mana-his mind.


TRANSLATION

When reciting Śrīmad-Bhāgavatam in the company of Rūpa and Sanātana, Raghunātha Bhaṭṭa would be overwhelmed with ecstatic love for Kṛṣṇa.