Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 12.89 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 89

jagadānande pāñā mātā ānandita mane
teṅho prabhura kathā kahe, śune rātri-dine


SYNONYMS

jagadānande—Jagadānanda; pāñā—getting; mātā—Śacīmātā; ānandita mane—in great satisfaction; teṅho—he; prabhura kathā—the pastimes of Śrī Caitanya Mahāprabhu; kahe—speaks; śune—listens; rātri-dine—day and night.


TRANSLATION

Jagadānanda's coming pleased mother Śacī very much. As he talked of Lord Caitanya Mahāprabhu, she listened day and night.