Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 12.148 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 148

rāmāi, nandāi āra govinda, raghunātha
sabāre bāṅṭiyā dilā prabhura vyañjana-bhāta


SYNONYMS

rāmāi—Rāmāi Paṇḍita; nandāi—Nandāi; āra—and; govinda—Govinda; raghunātha—Raghunātha Bhaṭṭa; sabāre—for all of them; bāṅṭiyā dilā—distributed; prabhura—of Śrī Caitanya Mahāprabhu; vyañjana-bhāta—vegetables and rice.


TRANSLATION

Jagadānanda Paṇḍita thus distributed remnants of the Lord's food to Rāmāi, Nandāi, Govinda and Raghunātha Bhaṭṭa.