Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 11.61 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 61

ei-mate nṛtya prabhu kailā kata-kṣaṇa
svarūpa-gosāñi prabhure karāila sāvadhāna


SYNONYMS

ei-mate—in this way; nṛtya—dancing; prabhu—Śrī Caitanya Mahāprabhu; kailā—performed; kata-kṣaṇa—for some time; svarūpa-gosāñi—Svarūpa Dāmodara Gosvāmī; prabhure—unto Śrī Caitanya Mahāprabhu; karāila—caused to do; sāvadhāna—care of other rituals.


TRANSLATION

Śrī Caitanya Mahāprabhu danced for some time, and then Svarūpa Dāmodara Gosvāmī informed Him of other rituals for the body of Ṭhākura Haridāsa.