Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 11.50 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 50

rāmānanda, sārvabhauma, sabāra agrete
haridāsera guṇa prabhu lāgilā kahite


SYNONYMS

rāmānanda—Rāmānanda Rāya; sārvabhauma—Sārvabhauma Bhaṭṭācārya; sabāra—of all; agrete—in front; haridāsera—of Haridāsa Ṭhākura; guṇa—attributes; prabhu—Śrī Caitanya Mahāprabhu; lāgilā kahite—began to describe.


TRANSLATION

In front of all the great devotees like Rāmānanda Rāya and Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu began to describe the holy attributes of Haridāsa Ṭhākura.