Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 11.15 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 15

svarūpa gosāñi, āra rāmānanda-rāya
rātri-dine kare doṅhe prabhura sahāya


SYNONYMS

svarūpa gosāñi—Svarūpa Dāmodara Gosvāmī; āra—and; rāmānanda-rāya—Rāmānanda Rāya; rātri-dine—day and night; kare—do; doṅhe—both of them; prabhura—of Śrī Caitanya Mahāprabhu; sahāya—help.


TRANSLATION

Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya, the chief assistants in Śrī Caitanya Mahāprabhu's pastimes, remained with Him both day and night.