Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 10.154-155 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 154-155

gopīnāthācārya, jagadānanda, kāśīśvara
bhagavān, rāmabhadrācārya, śaṅkara, vakreśvara
madhye madhye ghara-bhāte kare nimantraṇa
anyera nimantraṇe prasāde kauḍi dui-paṇa


SYNONYMS

gopīnātha-ācārya—Gopīnātha Ācārya; jagadānanda—Jagadānanda Paṇḍita; kāśīśvara—Kāśīśvara; bhagavān—Bhagavān; rāmabhadra-ācārya—Rāmabhadrācārya; śaṅkara—Śaṅkara; vakreśvara—Vakreśvara; madhye madhye—at intervals; ghara-bhāte—with rice at home; kare nimantraṇa—invite; anyera nimantraṇa—for others' invitations; prasāde—prasāda; kauḍi dui-paṇa—two panas of conchshells (160 conchshells).


TRANSLATION

Gopīnātha Ācārya, Jagadānanda, Kāśīśvara, Bhagavān, Rāmabhadrācārya, Śaṅkara and Vakreśvara, who were all brāhmaṇas, extended invitations to Śrī Caitanya Mahāprabhu and offered Him food cooked at home, whereas other devotees would pay two paṇas of small conchshells to purchase Jagannātha's prasāda and then invite the Lord.