Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 10.139 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 139

ācāryaratna, ācāryanidhi, nandana, rāghava
śrīvāsa-ādi yata bhakta, vipra saba


SYNONYMS

ācāryaratna—Ācāryaratna; ācāryanidhi—Ācāryanidhi; nandana—Nandana Ācārya; rāghava—Rāghava Paṇḍita; śrīvāsa-ādi—headed by Śrīvāsa; yata bhakta—all devotees; vipra saba—all brāhmaṇas.


TRANSLATION

Devotees like Ācāryaratna, Ācāryanidhi, Nandana Ācārya, Rāghava Paṇḍita and Śrīvāsa were all of the brāhmaṇa caste.