Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 10.134 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 134

madhye madhye ācāryādi kare nimantraṇa
ghare bhāta rāndhe āra vividha vyañjana


SYNONYMS

madhye madhye—at intervals; ācārya-ādi—Advaita Ācārya and others; kare nimantraṇa—invite; ghare—at home; bhāta—rice; rāndhe—cook; āra—and; vividha vyañjana—varieties of vegetables.


TRANSLATION

From time to time, Advaita Ācārya and others would invite Śrī Caitanya Mahāprabhu for home-cooked rice and varieties of vegetables.