Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 1.67



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 67

kṛṣṇo ‘nyo yadu-sambhūto
yaḥ pūrṇaḥ so ‘sty ataḥ paraḥ
vṛndāvanaṁ parityajya
sa kvacin naiva gacchati


SYNONYMS

kṛṣṇaḥ — Lord Kṛṣṇa; anyaḥ — another (Lord Vāsudeva); yadu-sambhūtaḥ — born in the Yadu dynasty; yaḥ — who; pūrṇaḥ — the full Supreme Personality of Godhead, Kṛṣṇa; saḥ — He; asti — is; ataḥ — than Him (Vāsudeva); paraḥ — different; vṛndāvanam — the place Vṛndāvana; parityajya — giving up; saḥ — He; kvacit — at any time; na eva gacchati — does not go.


TRANSLATION

“‘The Kṛṣṇa known as Yadu-kumāra is Vāsudeva Kṛṣṇa. He is different from the Kṛṣṇa who is the son of Nanda Mahārāja. Yadu-kumāra Kṛṣṇa manifests His pastimes in the cities of Mathurā and Dvārakā, but Kṛṣṇa the son of Nanda Mahārāja never at any time leaves Vṛndāvana.’”


PURPORT

This verse is included in the Laghu-bhāgavatāmṛta (1.5.461), by Śrīla Rūpa Gosvāmī.