Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 1.65 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 65

āra dina prabhu rūpe miliyā vasilā
sarvajña-śiromaṇi prabhu kahite lāgilā


SYNONYMS

āra dina—the next day; prabhu—Śrī Caitanya Mahāprabhu; rūpe—with Śrīla Rūpa Gosvāmī; miliyā—meeting; vasilā—sat down; sarva-jña-śiromaṇi—Śrī Caitanya Mahāprabhu, the best of the omniscient; prabhu—Śrī Caitanya Mahāprabhu; kahite lāgilā—began to speak.


TRANSLATION

On the next day, when Śrī Caitanya Mahāprabhu went to see Śrīla Rūpa Gosvāmī, the omniscient Lord spoke as follows.