Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 1.35 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 35

vṛndāvane nāṭakera ārambha karilā
maṅgalācaraṇa 'nāndī-śloka' tathāi likhilā


SYNONYMS

vṛndāvane—at Vṛndāvana; nāṭakera—of the drama; ārambha—the beginning; karilā—wrote; maṅgalācaraṇa—invoking auspiciousness; nāndī-śloka—introductory verse; tathāi—there; likhilā—he wrote.


TRANSLATION

In Vṛndāvana, Rūpa Gosvāmī began to write a drama. In particuIar, he composed the introductory verses to invoke good fortune.


PURPORT

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura quotes his notes from the Nāṭaka-candrikā, wherein he has written:

prastāvanāyās tu mukhe
nāndī kāryāśubhāvahā

āśīr-namaskriyā-vastu- nirdeśānyatamānvitā

aṣṭābhir daśabhir yuktā
kiṁvā dvādaśabhiḥ padaiḥ
candranāmāṅkitā prāyo

maṅgalārtha-padojjvalā

maṅgalaṁ cakra-kamala-

cakora-kumudādikam

Similarly, in the Sixth Chapter of the Sāhitya-darpaṇa, text 282, he has said:

āśīr-vacana-saṁyuktā

stutir yasmāt prayujyate

deva-dvija-nṛ-pādīnāṁ

tasmān nāndīti saṁjñitā

The introductory portion of a drama, which is written to invoke good fortune, is called nāndī-śloka.