Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 1.215 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 215

śrī-rūpa prabhu-pade nīlācale rahilā
dola-yātrā prabhu-saṅge ānande dekhilā


SYNONYMS

śrī-rūpa—Śrīla Rūpa Gosvāmī; prabhu-pade—at the feet of Śrī Caitanya Mahāprabhu; nīlācale—at Jagannātha Purī; rahilā—remained; dola-yātrā—the festival of Dola-yātrā; prabhu-saṅge—with Śrī Caitanya Mahāprabhu; ānande—in great happiness; dekhilā—saw.


TRANSLATION

Śrīla Rūpa Gosvāmī, however, stayed at the lotus feet of Śrī Caitanya Mahāprabhu, and when the Dola-yātrā festival took place, he saw it in great happiness with the Lord.