Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 5.229 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 229

yāṅra prāṇa-dhana--nityānanda-śrī-caitanya
rādhā-kṛṣṇa-bhakti vine nāhi jāne anya


SYNONYMS

yāṅra—whose; prāṇa-dhana—life and soul; nityānanda-śrī-caitanya—Lord Nityānanda and Śrī Caitanya Mahāprabhu; rādhā-kṛṣṇa—to Kṛṣṇa and Rādhārāṇī; bhakti—devotional service; vine—except; nāhi jāne anya—do not know anything else.


TRANSLATION

Lord Caitanya and Lord Nityānanda are their life and soul. They do not know anything but devotional service to Śrī Śrī Rādhā-Kṛṣṇa.