Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 3.84 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 84

bhāgavata, bhārata-śāstra, āgama, purāṇa
caitanya-kṛṣṇa-avatāre prakaṭa pramāṇa


SYNONYMS

bhāgavata-Śrīmad-Bhāgavatam; bhārata-śāstra-Mahābhārata; āgama-works of Vedic literature; purāṇa-the Purāṇas; caitanya-as Lord Caitanya Mahāprabhu; kṛṣṇa-of Lord Kṛṣṇa; avatāre-in the incarnation; prakaṭa-displayed; pramāṇa-evidence.


TRANSLATION

Śrīmad-Bhāgavatam, the Mahābhārata, the Purāṇas and other works of Vedic literature all give evidence to prove that Lord Śrī Kṛṣṇa Caitanya Mahāprabhu is the incarnation of Kṛṣṇa.