Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 17.333 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 333

śrī-kṛṣṇa-caitanya, advaita, nityānanda
śrīvāsa-gadādharādi yata bhakta-vṛnda


SYNONYMS

śrī-kṛṣṇa-caitanya—Lord Śrī Caitanya Mahāprabhu; advaita—Advaita Ācārya Prabhu; nityānanda—Nityānanda Prabhu; śrīvāsa—Śrīvāsa Ṭhākura; gadādhara-ādi—and others like Gadādhara; yata—all; bhakta-vṛnda—all devotees.


TRANSLATION

[Herein the author again describes the Pañca-tattva.] Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara, Śrīvāsa and all the devotees of Lord Caitanya.