Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 13.54-55 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 54-55

śrī-śacī-jagannātha, śrī-mādhava-purī
keśava bhāratī, āra śrī-īśvara purī
advaita ācārya, āra paṇḍita śrīvāsa
ācāryaratna, vidyānidhi, ṭhākura haridāsa


SYNONYMS

śrī-śacī-jagannātha—Śrīmatī Śacidevī and Jagannātha Miśra; śrī-mādhava purī—Śrī Mādhavendra Purī; keśava bhāratī—of the name Keśava Bhāratī; āra—and; śrī-īśvara purī—of the name Śrī Īśvara Purī; advaita ācārya—of the name Advaita Ācārya; āra—and; paṇḍita śrīvāsa—of the name Śrīvāsa Paṇḍita; ācārya-ratna—of the name Ācāryaratna; vidyānidhi—of the name Vidyānidhi; ṭhākura haridāsa—of the name Ṭhākura Haridāsa.


TRANSLATION

Lord Śrī Kṛṣṇa, before appearing as Lord Caitanya, requested these devotees to precede Him: Śrī Śacīdevī, Jagannātha Miśra, Mādhavendra Purī, Keśava Bhāratī, Īśvara Purī, Advaita Ācārya, Śrīvāsa Paṇḍita, Ācāryaratna, Vidyānidhi and Ṭhākura Haridāsa.