Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 12.54



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 54

ācāryera abhiprāya prabhu-mātra bujhe
prabhura gambhīra vākya ācārya samujhe


SYNONYMS

ācāryera — of Advaita Ācārya; abhiprāya — intention; prabhu-mātra — only Lord Caitanya Mahāprabhu; bujhe — can understand; prabhura — of Lord Caitanya Mahāprabhu; gambhīra — grave; vākya — instruction; ācārya — Advaita Ācārya; samujhe — can understand.


TRANSLATION

Only Lord Caitanya Mahāprabhu could understand the intentions of Advaita Ācārya, and Advaita Ācārya appreciated the grave instruction of Lord Caitanya Mahāprabhu.