Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 11.3 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 3

jaya jaya śrī-advaita, jaya nityānanda
jaya jaya mahāprabhura sarva-bhakta-vṛnda


SYNONYMS

jaya jaya—all glories; śrī-advaita—unto Śrī Advaita Ācārya; jaya—all glories; nityānanda—unto Lord Śrī Nityānanda Prabhu; jaya jaya—all glories; mahāprabhura—of Lord Śrī Caitanya Mahāprabhu; sarva—all; bhakta-vṛnda—devotees.


TRANSLATION

All glories to Śrī Advaita Prabhu, Nityānanda Prabhu and all the devotees of Lord Caitanya Mahāprabhu!