Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 12.42



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 42

eka-saṅge dui jana kṣetre yabe āilā
rāmānanda rāya tabe prabhure mililā


SYNONYMS

eka-saṅge — together; dui jana — these two persons; kṣetre — at Jagannātha-kṣetra (Jagannātha Purī); yabe — when; āilā — came back; rāmānanda rāya — Rāmānanda Rāya; tabe — at that time; prabhure — Śrī Caitanya Mahāprabhu; mililā — met.


TRANSLATION

The King and Rāmānanda Rāya returned together to Jagannātha-kṣetra [Purī], and Śrī Rāmānanda Rāya met Śrī Caitanya Mahāprabhu.