Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


Vanisource

Sloka of the day/March 26, 2008: Difference between revisions

(New page: '''BG 2.20''' na jāyate mriyate vā kadācin<br> nāyaṁ bhūtvā bhavitā vā na bhūyaḥ<br> ajo nityaḥ śāśvato 'yaṁ purāṇo<br> na hanyate hanyamāne śarīre '''For...)
 
(No difference)

Latest revision as of 11:23, 18 March 2008

BG 2.20

na jāyate mriyate vā kadācin
nāyaṁ bhūtvā bhavitā vā na bhūyaḥ
ajo nityaḥ śāśvato 'yaṁ purāṇo
na hanyate hanyamāne śarīre


For the soul there is never birth nor death. Nor, having once been, does he ever cease to be. He is unborn, eternal, ever-existing, undying and primeval. He is not slain when the body is slain.