Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.17.1-3: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Sukadeva Goswami
|speaker=Śukadeva Gosvāmī
|listener=King Pariksit
|listener=King Parīkṣit
}}
}}
[[Category:Srimad-Bhagavatam - Canto 09 Chapter 17|s01-03 ]]
[[Category:Bhagavatam Verses Spoken by Sukadeva Gosvami - Vanisource|091701]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 9|Ninth Canto]] - [[SB 9.17: The Dynasties of the Sons of Pururava|Chapter 17: The Dynasties of the Sons of Purūravā]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 9.17 Summary]] '''[[SB 9.17 Summary]] - [[SB 9.17.4]]''' [[File:Go-next.png|link=SB 9.17.4]]</div>
{{RandomImage}}


==== TEXTS 1-3 ====
==== TEXTS 1-3 ====


<div id="text">
<div class="verse">
śrī-bādarāyaṇir uvāca<br>
:śrī-bādarāyaṇir uvāca
yaḥ purūravasaḥ putra<br>
:yaḥ purūravasaḥ putra
āyus tasyābhavan sutāḥ<br>
:āyus tasyābhavan sutāḥ
nahuṣaḥ kṣatravṛddhaś ca<br>
:nahuṣaḥ kṣatravṛddhaś ca
rajī rābhaś ca vīryavān<br>
:rajī rābhaś ca vīryavān
anenā iti rājendra<br>
 
śṛṇu kṣatravṛdho 'nvayam<br>
:anenā iti rājendra
kṣatravṛddha-sutasyāsan<br>
:śṛṇu kṣatravṛdho 'nvayam
suhotrasyātmajās trayaḥ<br>
:kṣatravṛddha-sutasyāsan
kāśyaḥ kuśo gṛtsamada<br>
:suhotrasyātmajās trayaḥ
iti gṛtsamadād abhūt<br>
 
śunakaḥ śaunako yasya<br>
:kāśyaḥ kuśo gṛtsamada
bahvṛca-pravaro muniḥ<br>
:iti gṛtsamadād abhūt
:śunakaḥ śaunako yasya
:bahvṛca-pravaro muniḥ
</div>
</div>


Line 26: Line 33:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
śrī-bādarāyaṇiḥ uvāca—Śrī Śukadeva Gosvāmī said; yaḥ—one who; purūravasaḥ—of Purūravā; putraḥ—son; āyuḥ—his name was Āyu; tasya—of him; abhavan—there were; sutāḥ—sons; nahuṣaḥ—Nahuṣa; kṣatravṛddhaḥ ca—and Kṣatravṛddha; rajī—Rajī; rābhaḥ—Rābha; ca—also; vīryavān—very powerful; anenāḥ—Anenā; iti—thus; rāja-indra—O Mahārāja Parīkṣit; śṛṇu—just hear from me; kṣatravṛdhaḥ—of Kṣatravṛddha; anvayam—the dynasty; kṣatravṛddha—of Kṣatravṛddha; sutasya—of the son; āsan—there were; suhotrasya—of Suhotra; ātmajāḥ—sons; trayaḥ—three; kāśyaḥ—Kāśya; kuśaḥ—Kuśa; gṛtsamadaḥ—Gṛtsamada; iti—thus; gṛtsamadāt—from Gṛtsamada; abhūt—there was; śunakaḥ—Śunaka; śaunakaḥ—Śaunaka; yasya—of whom (Śunaka); bahu-ṛca-pravaraḥ—the best of those conversant with the Ṛg Veda; muniḥ—a great saintly person.
''śrī-bādarāyaṇiḥ uvāca''—Śrī Śukadeva Gosvāmī said; ''yaḥ''—one who; ''purūravasaḥ''—of Purūravā; ''putraḥ''—son; ''āyuḥ''—his name was Āyu; ''tasya''—of him; ''abhavan''—there were; ''sutāḥ''—sons; ''nahuṣaḥ''—Nahuṣa; ''kṣatravṛddhaḥ ca''—and Kṣatravṛddha; ''rajī''—Rajī; ''rābhaḥ''—Rābha; ''ca''—also; ''vīryavān''—very powerful; ''anenāḥ''—Anenā; ''iti''—thus; ''rāja-indra''—O Mahārāja Parīkṣit; ''śṛṇu''—just hear from me; ''kṣatravṛdhaḥ''—of Kṣatravṛddha; ''anvayam''—the dynasty; ''kṣatravṛddha''—of Kṣatravṛddha; ''sutasya''—of the son; ''āsan''—there were; ''suhotrasya''—of Suhotra; ''ātmajāḥ''—sons; ''trayaḥ''—three; ''kāśyaḥ''—Kāśya; ''kuśaḥ''—Kuśa; ''gṛtsamadaḥ''—Gṛtsamada; ''iti''—thus; ''gṛtsamadāt''—from Gṛtsamada; ''abhūt''—there was; ''śunakaḥ''—Śunaka; ''śaunakaḥ''—Śaunaka; ''yasya''—of whom (Śunaka); ''bahu-ṛca-pravaraḥ''—the best of those conversant with the ''Ṛg Veda''; ''muniḥ''—a great saintly person.
</div>
</div>


Line 33: Line 40:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Śukadeva Gosvāmī said: From Purūravā came a son named Āyu, whose very powerful sons were Nahuṣa, Kṣatravṛddha, Rajī, Rābha and Anenā. O Mahārāja Parīkṣit, now hear about the dynasty of Kṣatravṛddha. Kṣatravṛddha's son was Suhotra, who had three sons, named Kāśya, Kuśa and Gṛtsamada. From Gṛtsamada came Śunaka, and from him came Śaunaka, the great saint, the best of those conversant with the Ṛg Veda.
Śukadeva Gosvāmī said: From Purūravā came a son named Āyu, whose very powerful sons were Nahuṣa, Kṣatravṛddha, Rajī, Rābha and Anenā. O Mahārāja Parīkṣit, now hear about the dynasty of Kṣatravṛddha. Kṣatravṛddha's son was Suhotra, who had three sons, named Kāśya, Kuśa and Gṛtsamada. From Gṛtsamada came Śunaka, and from him came Śaunaka, the great saint, the best of those conversant with the Ṛg Veda.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=SB 9.17 Summary]] '''[[SB 9.17 Summary]] - [[SB 9.17.4]]''' [[File:Go-next.png|link=SB 9.17.4]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 15:26, 16 May 2021

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 1-3

śrī-bādarāyaṇir uvāca
yaḥ purūravasaḥ putra
āyus tasyābhavan sutāḥ
nahuṣaḥ kṣatravṛddhaś ca
rajī rābhaś ca vīryavān
anenā iti rājendra
śṛṇu kṣatravṛdho 'nvayam
kṣatravṛddha-sutasyāsan
suhotrasyātmajās trayaḥ
kāśyaḥ kuśo gṛtsamada
iti gṛtsamadād abhūt
śunakaḥ śaunako yasya
bahvṛca-pravaro muniḥ


SYNONYMS

śrī-bādarāyaṇiḥ uvāca—Śrī Śukadeva Gosvāmī said; yaḥ—one who; purūravasaḥ—of Purūravā; putraḥ—son; āyuḥ—his name was Āyu; tasya—of him; abhavan—there were; sutāḥ—sons; nahuṣaḥ—Nahuṣa; kṣatravṛddhaḥ ca—and Kṣatravṛddha; rajī—Rajī; rābhaḥ—Rābha; ca—also; vīryavān—very powerful; anenāḥ—Anenā; iti—thus; rāja-indra—O Mahārāja Parīkṣit; śṛṇu—just hear from me; kṣatravṛdhaḥ—of Kṣatravṛddha; anvayam—the dynasty; kṣatravṛddha—of Kṣatravṛddha; sutasya—of the son; āsan—there were; suhotrasya—of Suhotra; ātmajāḥ—sons; trayaḥ—three; kāśyaḥ—Kāśya; kuśaḥ—Kuśa; gṛtsamadaḥ—Gṛtsamada; iti—thus; gṛtsamadāt—from Gṛtsamada; abhūt—there was; śunakaḥ—Śunaka; śaunakaḥ—Śaunaka; yasya—of whom (Śunaka); bahu-ṛca-pravaraḥ—the best of those conversant with the Ṛg Veda; muniḥ—a great saintly person.


TRANSLATION

Śukadeva Gosvāmī said: From Purūravā came a son named Āyu, whose very powerful sons were Nahuṣa, Kṣatravṛddha, Rajī, Rābha and Anenā. O Mahārāja Parīkṣit, now hear about the dynasty of Kṣatravṛddha. Kṣatravṛddha's son was Suhotra, who had three sons, named Kāśya, Kuśa and Gṛtsamada. From Gṛtsamada came Śunaka, and from him came Śaunaka, the great saint, the best of those conversant with the Ṛg Veda.



... more about "SB 9.17.1-3"
Śukadeva Gosvāmī +
King Parīkṣit +