Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 5.26.7

Revision as of 17:32, 16 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 7

tatra haike narakān eka-viṁśatiṁ gaṇayanti atha tāṁs te rājan nāma-rūpa-lakṣaṇato 'nukramiṣyāmas tāmisro 'ndhatāmisro rauravo mahārauravaḥ kumbhīpākaḥ kālasūtram asipatravanaṁ sūkaramukham andhakūpaḥ kṛmibhojanaḥ sandaṁśas taptasūrmir vajrakaṇṭaka-śālmalī vaitaraṇī pūyodaḥ prāṇarodho viśasanaṁ lālābhakṣaḥ sārameyādanam avīcir ayaḥpānam iti; kiñca kṣārakardamo rakṣogaṇa-bhojanaḥ śūlaproto dandaśūko 'vaṭa-nirodhanaḥ paryāvartanaḥ sūcīmukham ity aṣṭā-viṁśatir narakā vividha-yātanā-bhūmayaḥ.


SYNONYMS

tatra—there; ha—certainly; eke—some; narakān—the hellish planets; eka-viṁśatim—twenty-one; gaṇayanti—count; atha—therefore; tān—them; te—unto you; rājan—O King; nāma-rūpa-lakṣaṇataḥ—according to their names, forms and symptoms; anukramiṣyāmaḥ—we shall outline one after another; tāmisraḥ—Tāmisra; andha-tāmisraḥ—Andhatāmisra; rauravaḥ—Raurava; mahā-rauravaḥ—Mahāraurava; kumbhī-pākaḥ—Kumbhīpāka; kāla-sūtram—Kālasūtra; asi-patravanam—Asi-patravana; sūkara-mukham—Sūkaramukha; andha-kūpaḥ—Andhakūpa; kṛmi-bhojanaḥ—Kṛmibhojana; sandaṁśaḥ—Sandaṁśa; tapta-sūrmiḥ—Taptasūrmi; vajra-kaṇṭaka-śālmalī—Vajrakaṇṭaka-śālmalī; vaitaraṇī—Vaitaraṇī; pūyodaḥ—Pūyoda; prāṇa-rodhaḥ—Prāṇarodha; viśasanam—Viśasana; lālā-bhakṣaḥ—Lālābhakṣa; sārameyādanam—Sārameyādana; avīciḥ—Avīci; ayaḥ-pānam—Ayaḥpāna; iti—thus; kiñca—some more; kṣāra-kardamaḥ—Kṣārakardama; rakṣaḥ-gaṇa-bhojanaḥ—Rakṣogaṇa-bhojana; śūla-protaḥ—Śūlaprota; danda-śūkaḥ—Dandaśūka; avaṭa-nirodhanaḥ—Avaṭa-nirodhana; paryāvartanaḥ—Paryāvartana; sūcī-mukham—Sūcīmukha; iti—in this way; aṣṭā-viṁśatiḥ—twenty-eight; narakāḥ—hellish planets; vividha—various; yātanā-bhūmayaḥ—lands of suffering in hellish conditions.


TRANSLATION

Some authorities say that there is a total of twenty-one hellish planets, and some say twenty-eight. My dear King, I shall outline all of them according to their names, forms and symptoms. The names of the different hells are as follows: Tāmisra, Andhatāmisra, Raurava, Mahāraurava, Kumbhīpāka, Kālasūtra, Asi-patravana, Sūkaramukha, Andhakūpa, Kṛmibhojana, Sandaṁśa, Taptasūrmi, Vajrakaṇṭaka-śālmalī, Vaitaraṇī, Pūyoda, Prāṇarodha, Viśasana, Lālābhakṣa, Sārameyādana, Avīci, Ayaḥpāna, Kṣārakardama, Rakṣogaṇa-bhojana, Śūlaprota, Dandaśūka, Avaṭa-nirodhana, Paryāvartana and Sūcīmukha. All these planets are meant for punishing the living entities.

... more about "SB 5.26.7"
Sukadeva Goswami +
King Pariksit +