Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 5.19.16

Revision as of 01:38, 1 December 2017 by Vanibot (talk | contribs) (Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 16

bhārate 'py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-prastho
mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ
śrī-śailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimān ṛkṣagiriḥ pāriyātro
droṇaś citrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ
kāmagirir iti cānye ca śata-sahasraśaḥ śailās
teṣāṁ nitamba-prabhavā nadā nadyaś ca santy asaṅkhyātāḥ


SYNONYMS

bhārate—in the land of Bhārata-varṣa; api—also; asmin—in this; varṣe—tract of land; sarit—rivers; śailāḥ—mountains; santi—there are; bahavaḥ—many; malayaḥ—Malaya; maṅgala-prasthaḥ—Maṅgala-prastha; mainākaḥ—Maināka; tri-kūṭaḥ—Trikūṭa; ṛṣabhaḥ—Ṛṣabha; kūṭakaḥ—Kūṭaka; kollakaḥ—Kollaka; sahyaḥ—Sahya; devagiriḥ—Devagiri; ṛṣya-mūkaḥ—Ṛṣyamūka; śrī-śailaḥ—Śrī-śaila; veṅkaṭaḥ—Veṅkaṭa; mahendraḥ—Mahendra; vāri-dhāraḥ—Vāridhāra; vindhyaḥ—Vindhya; śuktimān—Śuktimān; ṛkṣa-giriḥ—Ṛkṣagiri; pāriyātraḥ—Pāriyātra; droṇaḥ—Droṇa; citra-kūṭaḥ—Citrakūṭa; govardhanaḥ—Govardhana; raivatakaḥ—Raivataka; kakubhaḥ—Kakubha; nīlaḥ—Nīla; gokāmukhaḥ—Gokāmukha; indrakīlaḥ—Indrakīla; kāma-giriḥ—Kāmagiri; iti—thus; ca—and; anye—others; ca—also; śata-sahasraśaḥ—many hundreds and thousands; śailāḥ—mountains; teṣām—of them; nitamba-prabhavāḥ—born of the slopes; nadāḥ—big rivers; nadyaḥ—small rivers; ca—and; santi—there are; asaṅkhyātāḥ—innumerable.


TRANSLATION

In the tract of land known as Bhārata-varṣa, as in Ilāvṛta-varṣa, there are many mountains and rivers. Some of the mountains are known as Malaya, Maṅgala-prastha, Maināka, Trikūṭa, Ṛṣabha, Kūṭaka, Kollaka, Sahya, Devagiri, Ṛṣyamūka, Śrī-śaila, Veṅkaṭa, Mahendra, Vāridhāra, Vindhya, Śuktimān, Ṛkṣagiri, Pāriyātra, Droṇa, Citrakūṭa, Govardhana, Raivataka, Kakubha, Nīla, Gokāmukha, Indrakīla and Kāmagiri. Besides these, there are many other hills, with many large and small rivers flowing from their slopes.



... more about "SB 5.19.16"
Śukadeva Gosvāmī +
King Parīkṣit +