Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 5.16.6: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Sukadeva Goswami
|speaker=Śukadeva Gosvāmī
|listener=King Pariksit
|listener=King Parīkṣit
}}
}}
[[Category:Srimad-Bhagavatam - Canto 05 Chapter 16|s06 ]]
[[Category:Bhagavatam Verses Spoken by Sukadeva Gosvami - Vanisource|051606]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 5|Fifth Canto]] - [[SB 5.16: A Description of Jambudvipa|Chapter 16: A Description of Jambūdvīpa]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 5.16.5]] '''[[SB 5.16.5]] - [[SB 5.16.7]]''' [[File:Go-next.png|link=SB 5.16.7]]</div>
{{RandomImage}}
==== TEXT 6 ====
==== TEXT 6 ====


 
<div class="verse">
<div id="text">
:yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny  
yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti.<br>
:aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti
</div>
</div>


Line 14: Line 20:
==== SYNONYMS ====
==== SYNONYMS ====


 
<div class="synonyms">
<div id="synonyms">
''yasmin''—in that Jambūdvīpa; ''nava''—nine; ''varṣāṇi''—divisions of land; ''nava-yojana-sahasra''—72,000 miles in length; ''āyāmāni''—measuring; ''aṣṭabhiḥ''—by eight; ''maryādā''—indicating the boundaries; ''giribhiḥ''—by mountains; ''suvibhaktāni''—nicely divided from one another; ''bhavanti''—are.
yasmin—in that Jambūdvīpa; nava—nine; varṣāṇi—divisions of land; nava-yojana-sahasra—72,000 miles in length; āyāmāni—measuring; aṣṭabhiḥ—by eight; maryādā—indicating the boundaries; giribhiḥ—by mountains; suvibhaktāni—nicely divided from one another; bhavanti—are.
</div>
</div>


Line 22: Line 27:
==== TRANSLATION ====
==== TRANSLATION ====


 
<div class="translation">
<div id="translation">
In Jambūdvīpa there are nine divisions of land, each with a length of 9,000 yojanas [72,000 miles]. There are eight mountains that mark the boundaries of these divisions and separate them nicely.
In Jambūdvīpa there are nine divisions of land, each with a length of 9,000 yojanas [72,000 miles]. There are eight mountains that mark the boundaries of these divisions and separate them nicely.
</div>
</div>
Line 30: Line 34:
==== PURPORT ====
==== PURPORT ====


<div class="purport">
Śrīla Viśvanātha Cakravartī Ṭhākura gives the following quotation from the Vāyu Purāṇa, wherein the locations of the various mountains, beginning with the Himalayas, are described.


<div id="purport">
:''dhanurvat saṁsthite jñeye dve varṣe dakṣiṇottare''
Śrīla Viśvanātha Cakravartī Ṭhākura gives the following quotation from the Vāyu Purāṇa, wherein the locations of the various mountains, beginning with the Himalayas, are described.
:''dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare''
:''bhāratottara-kuru-varṣe catvāri kiṁpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi''
:''nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saṁlagnatvam''
:''aṅgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam
:atas tayor dairghyata eva madhye saṅkucitatvena nava-sahasrāyāmatvam''
:''ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyama-tvaṁ saṁbhavet
:vastutas tv ilāvṛta-bhadrāśva-ketumālānāṁ'' catus-triṁśat-sahasrāyāmatvaṁ jñeyam
</div>




dhanurvat saṁsthite jñeye dve varṣe dakṣiṇottare; dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare bhāratottara-kuru-varṣe catvāri kiṁpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saṁlagnatvam aṅgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam; atas tayor dairghyata eva madhye saṅkucitatvena nava-sahasrāyāmatvam; ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyama-tvaṁ saṁbhavet vastutas tv ilāvṛta-bhadrāśva-ketumālānāṁ catus-triṁśat-sahasrāyāmatvaṁ jñeyam.
<div style="float:right; clear:both;">[[File:Go-previous.png|link=SB 5.16.5]] '''[[SB 5.16.5]] - [[SB 5.16.7]]''' [[File:Go-next.png|link=SB 5.16.7]]</div>
</div>
__NOTOC__
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
__NOEDITSECTION__

Revision as of 13:21, 23 May 2021

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 6

yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny
aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti


SYNONYMS

yasmin—in that Jambūdvīpa; nava—nine; varṣāṇi—divisions of land; nava-yojana-sahasra—72,000 miles in length; āyāmāni—measuring; aṣṭabhiḥ—by eight; maryādā—indicating the boundaries; giribhiḥ—by mountains; suvibhaktāni—nicely divided from one another; bhavanti—are.


TRANSLATION

In Jambūdvīpa there are nine divisions of land, each with a length of 9,000 yojanas [72,000 miles]. There are eight mountains that mark the boundaries of these divisions and separate them nicely.


PURPORT

Śrīla Viśvanātha Cakravartī Ṭhākura gives the following quotation from the Vāyu Purāṇa, wherein the locations of the various mountains, beginning with the Himalayas, are described.

dhanurvat saṁsthite jñeye dve varṣe dakṣiṇottare
dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare
bhāratottara-kuru-varṣe catvāri kiṁpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi
nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saṁlagnatvam
aṅgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam
atas tayor dairghyata eva madhye saṅkucitatvena nava-sahasrāyāmatvam
ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyama-tvaṁ saṁbhavet
vastutas tv ilāvṛta-bhadrāśva-ketumālānāṁ catus-triṁśat-sahasrāyāmatvaṁ jñeyam



... more about "SB 5.16.6"
Śukadeva Gosvāmī +
King Parīkṣit +