Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 4.1.7

Revision as of 21:18, 18 February 2024 by Elad (talk | contribs) (Vanibot #0054 edit - transform synonyms into clickable links, which search similar occurrences)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 7

toṣaḥ pratoṣaḥ santoṣo
bhadraḥ śāntir iḍaspatiḥ
idhmaḥ kavir vibhuḥ svahnaḥ
sudevo rocano dvi-ṣaṭ


SYNONYMS

toṣaḥ — Toṣa; pratoṣaḥ — Pratoṣa; santoṣaḥ — Santoṣa; bhadraḥ — Bhadra; śāntiḥ — Śānti; iḍaspatiḥ — Iḍaspati; idhmaḥ — Idhma; kaviḥ — Kavi; vibhuḥ — Vibhu; svahnaḥ — Svahna; sudevaḥ — Sudeva; rocanaḥ — Rocana; dvi-ṣaṭ — twelve.


TRANSLATION

The twelve boys born of Yajña and Dakṣiṇā were named Toṣa, Pratoṣa, Santoṣa, Bhadra, Sānti, Iḍaspati, Idhma, Kavi, Vibhu, Svahna, Sudeva and Rocana.



... more about "SB 4.1.7"
Maitreya Ṛṣi +
Vidura +