Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 4.1.7

Revision as of 20:29, 30 November 2017 by Vanibot (talk | contribs) (Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 7

toṣaḥ pratoṣaḥ santoṣo
bhadraḥ śāntir iḍaspatiḥ
idhmaḥ kavir vibhuḥ svahnaḥ
sudevo rocano dvi-ṣaṭ


SYNONYMS

toṣaḥ—Toṣa; pratoṣaḥ—Pratoṣa; santoṣaḥ—Santoṣa; bhadraḥ—Bhadra; śāntiḥ—Śānti; iḍaspatiḥ—Iḍaspati; idhmaḥ—Idhma; kaviḥ—Kavi; vibhuḥ—Vibhu; svahnaḥ—Svahna; sudevaḥ—Sudeva; rocanaḥ—Rocana; dvi-ṣaṭ—twelve.


TRANSLATION

The twelve boys born of Yajña and Dakṣiṇā were named Toṣa, Pratoṣa, Santoṣa, Bhadra, Sānti, Iḍaspati, Idhma, Kavi, Vibhu, Svahna, Sudeva and Rocana.



... more about "SB 4.1.7"
Maitreya Ṛṣi +
Vidura +