Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.36: Difference between revisions

m (1 revision(s))
 
(Vanibot #0017 edit: indent verse and change id='' to class='' for SB)
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Suta Goswami
|speaker=Sūta Gosvāmī
|listener=Sages of Naimisaranya
|listener=Sages of Naimiṣāraṇya
}}
}}
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 11]]
[[Category:Bhagavatam Verses Spoken by Suta Gosvami - Vanisource|121136]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12.11: Summary Description of the Mahapurusa|Chapter 11: Summary Description of the Mahāpuruṣa]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.35]] '''[[SB 12.11.35]] - [[SB 12.11.37]]''' [[File:Go-next.png|link=SB 12.11.37]]</div>
{{RandomImage}}


{{SBnotice}}
==== TEXT 36 ====
==== TEXT 36 ====


<div id="text">
<div class="verse">
vasiṣṭho varuṇo rambhā<br>
:vasiṣṭho varuṇo rambhā
sahajanyas tathā huhūḥ<br>
:sahajanyas tathā huhūḥ
śukraś citrasvanaś caiva<br>
:śukraś citrasvanaś caiva
śuci-māsaṁ nayanty amī<br>
:śuci-māsaṁ nayanty amī
</div>
</div>


Line 17: Line 22:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
vasiṣṭhaḥ varuṇaḥ rambhā—Vasiṣṭha, Varuṇa and Rambhā; sahajanyaḥ—Sahajanya; tathā—also; huhūḥ—Hūhū; śukraḥ citrasvanaḥ—Śukra and Citrasvana; ca eva—as well; śuci-māsam—the month of Śuci (Āṣāḍha); nayanti—rule; amī—these.
vasiṣṭhaḥ varuṇaḥ rambhā—Vasiṣṭha, Varuṇa and Rambhā; sahajanyaḥ—Sahajanya; tathā—also; huhūḥ—Hūhū; śukraḥ citrasvanaḥ—Śukra and Citrasvana; ca eva—as well; śuci-māsam—the month of Śuci (Āṣāḍha); nayanti—rule; amī—these.
</div>
</div>


 
{{SBcollapse}}
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Vasiṣṭha as the sage, Varuṇa as the sun-god, Rambhā as the Apsarā, Sahajanya as the Rākṣasa, Hūhū as the Gandharva, Śukra as the Nāga and Citrasvana as the Yakṣa rule the month of Śuci.
Vasiṣṭha as the sage, Varuṇa as the sun-god, Rambhā as the Apsarā, Sahajanya as the Rākṣasa, Hūhū as the Gandharva, Śukra as the Nāga and Citrasvana as the Yakṣa rule the month of Śuci.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
</div>
</div>
 
 
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.35]] '''[[SB 12.11.35]] - [[SB 12.11.37]]''' [[File:Go-next.png|link=SB 12.11.37]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 08:09, 30 November 2017

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 36

vasiṣṭho varuṇo rambhā
sahajanyas tathā huhūḥ
śukraś citrasvanaś caiva
śuci-māsaṁ nayanty amī


SYNONYMS

vasiṣṭhaḥ varuṇaḥ rambhā—Vasiṣṭha, Varuṇa and Rambhā; sahajanyaḥ—Sahajanya; tathā—also; huhūḥ—Hūhū; śukraḥ citrasvanaḥ—Śukra and Citrasvana; ca eva—as well; śuci-māsam—the month of Śuci (Āṣāḍha); nayanti—rule; amī—these.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Vasiṣṭha as the sage, Varuṇa as the sun-god, Rambhā as the Apsarā, Sahajanya as the Rākṣasa, Hūhū as the Gandharva, Śukra as the Nāga and Citrasvana as the Yakṣa rule the month of Śuci.



... more about "SB 12.11.36"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +