Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.1.21-26: Difference between revisions

m (1 revision(s))
 
(Vanibot #0017 edit: indent verse and change id='' to class='' for SB)
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Sukadeva Goswami
|speaker=Śukadeva Gosvāmī
|listener=King Pariksit
|listener=King Parīkṣit
}}
}}
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 01]]
[[Category:Bhagavatam Verses Spoken by Sukadeva Gosvami - Vanisource|120121]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12|Twelfth Canto]] - [[SB 12.1: The Degraded Dynasties of Kali-yuga|Chapter 1: The Degraded Dynasties of Kali-yuga]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 12.1.20]] '''[[SB 12.1.20]] - [[SB 12.1.27]]''' [[File:Go-next.png|link=SB 12.1.27]]</div>
{{RandomImage}}


{{SBnotice}}
==== TEXTS 21-26 ====
==== TEXTS 21-26 ====


<div id="text">
<div class="verse">
kṛṣṇa-nāmātha tad-bhrātā<br>
:kṛṣṇa-nāmātha tad-bhrātā
bhavitā pṛthivī-patiḥ<br>
:bhavitā pṛthivī-patiḥ
śrī-śāntakarṇas tat-putraḥ<br>
:śrī-śāntakarṇas tat-putraḥ
paurṇamāsas tu tat-sutaḥ<br>
:paurṇamāsas tu tat-sutaḥ
lambodaras tu tat-putras<br>
 
tasmāc cibilako nṛpaḥ<br>
:lambodaras tu tat-putras
meghasvātiś cibilakād<br>
:tasmāc cibilako nṛpaḥ
aṭamānas tu tasya ca<br>
:meghasvātiś cibilakād
aniṣṭakarmā hāleyas<br>
:aṭamānas tu tasya ca
talakas tasya cātma-jaḥ<br>
 
purīṣabhīrus tat-putras<br>
:aniṣṭakarmā hāleyas
tato rājā sunandanaḥ<br>
:talakas tasya cātma-jaḥ
cakoro bahavo yatra<br>
:purīṣabhīrus tat-putras
śivasvātir arin-damaḥ<br>
:tato rājā sunandanaḥ
tasyāpi gomatī putraḥ<br>
 
purīmān bhavitā tataḥ<br>
:cakoro bahavo yatra
medaśirāḥ śivaskando<br>
:śivasvātir arin-damaḥ
yajñaśrīs tat-sutas tataḥ<br>
:tasyāpi gomatī putraḥ
vijayas tat-suto bhāvyaś<br>
:purīmān bhavitā tataḥ
candravijñaḥ sa-lomadhiḥ<br>
 
ete triṁśan nṛpatayaś<br>
:medaśirāḥ śivaskando
catvāry abda-śatāni ca<br>
:yajñaśrīs tat-sutas tataḥ
ṣaṭ-pañcāśac ca pṛthivīṁ<br>
:vijayas tat-suto bhāvyaś
bhokṣyanti kuru-nandana<br>
:candravijñaḥ sa-lomadhiḥ
 
:ete triṁśan nṛpatayaś
:catvāry abda-śatāni ca
:ṣaṭ-pañcāśac ca pṛthivīṁ
:bhokṣyanti kuru-nandana
</div>
</div>


Line 37: Line 47:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
kṛṣṇa-nāma—named Kṛṣṇa; atha—then; tat—of him (Balī); bhrātā—the brother; bhavitā—will become; pṛthivī-patiḥ—the master of the earth; śrī-śāntakarṇaḥ—Śrī Śāntakarṇa; tat—of Kṛṣṇa; putraḥ—the son; paurṇamāsaḥ—Paurṇamāsa; tu—and; tat-sutaḥ—his son; lambodaraḥ—Lambodara; tu—and; tat-putraḥ—his son; tasmāt—from him (Lambodara); cibilakaḥ—Cibilaka; nṛpaḥ—the king; meghasvātiḥ—Meghasvāti; cibilakāt—from Cibilaka; aṭamānaḥ—Aṭamāna; tu—and; tasya—of him (Meghasvāti); ca—and; aniṣṭakarmā—Aniṣṭakarmā; hāleyaḥ—Hāleya; talakaḥ—Talaka; tasya—of him (Hāleya); ca—and; ātma-jaḥ—the son; purīṣabhīruḥ—Purīṣabhīru; tat—of Talaka; putraḥ—the son; tataḥ—then; rājā—the king; sunandanaḥ—Sunandana; cakoraḥ—Cakora; bahavaḥ—the Bahus; yatra—among whom; śivasvātiḥ—Śivasvāti; arimdamaḥ—the subduer of enemies; tasya—of him; api—also; gomatī—Gomatī; putraḥ—the son; purīmān—Purīmān; bhavitā—will be; tataḥ—from him (Gomatī); medaśirāḥ—Medaśirā; śivaskandaḥ—Śivaskanda; yajñaśrīḥ—Yajñaśrī; tat—of Śivaskanda; sutaḥ—the son; tataḥ—then; vijayaḥ—Vijaya; tat-sutaḥ—his son; bhāvyaḥ—will be; candravijñaḥ—Candravijña; sa-lomadhiḥ—along with Lomadhi; ete—these; triṁśat—thirty; nṛ-patayaḥ—kings; catvāri—four; abda-śatāni—centuries; ca—and; ṣaṭ-pañcāsat—fifty-six; ca—and; pṛthivīm—the world; bhokṣyanti—will rule; kuru-nandana—O favorite son of the Kurus.
kṛṣṇa-nāma—named Kṛṣṇa; atha—then; tat—of him (Balī); bhrātā—the brother; bhavitā—will become; pṛthivī-patiḥ—the master of the earth; śrī-śāntakarṇaḥ—Śrī Śāntakarṇa; tat—of Kṛṣṇa; putraḥ—the son; paurṇamāsaḥ—Paurṇamāsa; tu—and; tat-sutaḥ—his son; lambodaraḥ—Lambodara; tu—and; tat-putraḥ—his son; tasmāt—from him (Lambodara); cibilakaḥ—Cibilaka; nṛpaḥ—the king; meghasvātiḥ—Meghasvāti; cibilakāt—from Cibilaka; aṭamānaḥ—Aṭamāna; tu—and; tasya—of him (Meghasvāti); ca—and; aniṣṭakarmā—Aniṣṭakarmā; hāleyaḥ—Hāleya; talakaḥ—Talaka; tasya—of him (Hāleya); ca—and; ātma-jaḥ—the son; purīṣabhīruḥ—Purīṣabhīru; tat—of Talaka; putraḥ—the son; tataḥ—then; rājā—the king; sunandanaḥ—Sunandana; cakoraḥ—Cakora; bahavaḥ—the Bahus; yatra—among whom; śivasvātiḥ—Śivasvāti; arimdamaḥ—the subduer of enemies; tasya—of him; api—also; gomatī—Gomatī; putraḥ—the son; purīmān—Purīmān; bhavitā—will be; tataḥ—from him (Gomatī); medaśirāḥ—Medaśirā; śivaskandaḥ—Śivaskanda; yajñaśrīḥ—Yajñaśrī; tat—of Śivaskanda; sutaḥ—the son; tataḥ—then; vijayaḥ—Vijaya; tat-sutaḥ—his son; bhāvyaḥ—will be; candravijñaḥ—Candravijña; sa-lomadhiḥ—along with Lomadhi; ete—these; triṁśat—thirty; nṛ-patayaḥ—kings; catvāri—four; abda-śatāni—centuries; ca—and; ṣaṭ-pañcāsat—fifty-six; ca—and; pṛthivīm—the world; bhokṣyanti—will rule; kuru-nandana—O favorite son of the Kurus.
</div>
</div>


 
{{SBcollapse}}
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
The brother of Balī, named Kṛṣṇa, will become the next ruler of the earth. His son will be Śāntakarṇa, and his son will be Paurṇamāsa. The son of Paurṇamāsa will be Lambodara, who will father Mahārāja Cibilaka. From Cibilaka will come Meghasvāti, whose son will be Aṭamāna. The son of Aṭamāna will be Aniṣṭakarmā. His son will be Hāleya, and his son will be Talaka. The son of Talaka will be Purīṣabhīru, and following him Sunandana will become king. Sunandana will be followed by Cakora and the eight Bahus, among whom Śivasvāti will be a great subduer of enemies. The son of Śivasvāti will be Gomatī. His son will be Purīmān, whose son will be Medaśirā. His son will be Śivaskanda, and his son will be Yajñaśrī. The son of Yajñaśrī will be Vijaya, who will have two sons, Candravijña and Lomadhi. These thirty kings will enjoy sovereignty over the earth for a total of 456 years, O favorite son of the Kurus.
The brother of Balī, named Kṛṣṇa, will become the next ruler of the earth. His son will be Śāntakarṇa, and his son will be Paurṇamāsa. The son of Paurṇamāsa will be Lambodara, who will father Mahārāja Cibilaka. From Cibilaka will come Meghasvāti, whose son will be Aṭamāna. The son of Aṭamāna will be Aniṣṭakarmā. His son will be Hāleya, and his son will be Talaka. The son of Talaka will be Purīṣabhīru, and following him Sunandana will become king. Sunandana will be followed by Cakora and the eight Bahus, among whom Śivasvāti will be a great subduer of enemies. The son of Śivasvāti will be Gomatī. His son will be Purīmān, whose son will be Medaśirā. His son will be Śivaskanda, and his son will be Yajñaśrī. The son of Yajñaśrī will be Vijaya, who will have two sons, Candravijña and Lomadhi. These thirty kings will enjoy sovereignty over the earth for a total of 456 years, O favorite son of the Kurus.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
</div>
</div>
 
 
<div style="float:right">[[File:Go-previous.png|link=SB 12.1.20]] '''[[SB 12.1.20]] - [[SB 12.1.27]]''' [[File:Go-next.png|link=SB 12.1.27]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 07:07, 30 November 2017

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXTS 21-26

kṛṣṇa-nāmātha tad-bhrātā
bhavitā pṛthivī-patiḥ
śrī-śāntakarṇas tat-putraḥ
paurṇamāsas tu tat-sutaḥ
lambodaras tu tat-putras
tasmāc cibilako nṛpaḥ
meghasvātiś cibilakād
aṭamānas tu tasya ca
aniṣṭakarmā hāleyas
talakas tasya cātma-jaḥ
purīṣabhīrus tat-putras
tato rājā sunandanaḥ
cakoro bahavo yatra
śivasvātir arin-damaḥ
tasyāpi gomatī putraḥ
purīmān bhavitā tataḥ
medaśirāḥ śivaskando
yajñaśrīs tat-sutas tataḥ
vijayas tat-suto bhāvyaś
candravijñaḥ sa-lomadhiḥ
ete triṁśan nṛpatayaś
catvāry abda-śatāni ca
ṣaṭ-pañcāśac ca pṛthivīṁ
bhokṣyanti kuru-nandana


SYNONYMS

kṛṣṇa-nāma—named Kṛṣṇa; atha—then; tat—of him (Balī); bhrātā—the brother; bhavitā—will become; pṛthivī-patiḥ—the master of the earth; śrī-śāntakarṇaḥ—Śrī Śāntakarṇa; tat—of Kṛṣṇa; putraḥ—the son; paurṇamāsaḥ—Paurṇamāsa; tu—and; tat-sutaḥ—his son; lambodaraḥ—Lambodara; tu—and; tat-putraḥ—his son; tasmāt—from him (Lambodara); cibilakaḥ—Cibilaka; nṛpaḥ—the king; meghasvātiḥ—Meghasvāti; cibilakāt—from Cibilaka; aṭamānaḥ—Aṭamāna; tu—and; tasya—of him (Meghasvāti); ca—and; aniṣṭakarmā—Aniṣṭakarmā; hāleyaḥ—Hāleya; talakaḥ—Talaka; tasya—of him (Hāleya); ca—and; ātma-jaḥ—the son; purīṣabhīruḥ—Purīṣabhīru; tat—of Talaka; putraḥ—the son; tataḥ—then; rājā—the king; sunandanaḥ—Sunandana; cakoraḥ—Cakora; bahavaḥ—the Bahus; yatra—among whom; śivasvātiḥ—Śivasvāti; arimdamaḥ—the subduer of enemies; tasya—of him; api—also; gomatī—Gomatī; putraḥ—the son; purīmān—Purīmān; bhavitā—will be; tataḥ—from him (Gomatī); medaśirāḥ—Medaśirā; śivaskandaḥ—Śivaskanda; yajñaśrīḥ—Yajñaśrī; tat—of Śivaskanda; sutaḥ—the son; tataḥ—then; vijayaḥ—Vijaya; tat-sutaḥ—his son; bhāvyaḥ—will be; candravijñaḥ—Candravijña; sa-lomadhiḥ—along with Lomadhi; ete—these; triṁśat—thirty; nṛ-patayaḥ—kings; catvāri—four; abda-śatāni—centuries; ca—and; ṣaṭ-pañcāsat—fifty-six; ca—and; pṛthivīm—the world; bhokṣyanti—will rule; kuru-nandana—O favorite son of the Kurus.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

The brother of Balī, named Kṛṣṇa, will become the next ruler of the earth. His son will be Śāntakarṇa, and his son will be Paurṇamāsa. The son of Paurṇamāsa will be Lambodara, who will father Mahārāja Cibilaka. From Cibilaka will come Meghasvāti, whose son will be Aṭamāna. The son of Aṭamāna will be Aniṣṭakarmā. His son will be Hāleya, and his son will be Talaka. The son of Talaka will be Purīṣabhīru, and following him Sunandana will become king. Sunandana will be followed by Cakora and the eight Bahus, among whom Śivasvāti will be a great subduer of enemies. The son of Śivasvāti will be Gomatī. His son will be Purīmān, whose son will be Medaśirā. His son will be Śivaskanda, and his son will be Yajñaśrī. The son of Yajñaśrī will be Vijaya, who will have two sons, Candravijña and Lomadhi. These thirty kings will enjoy sovereignty over the earth for a total of 456 years, O favorite son of the Kurus.



... more about "SB 12.1.21-26"
Śukadeva Gosvāmī +
King Parīkṣit +