Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.1.13

Revision as of 12:50, 17 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 13

suyaśā bhavitā tasya
saṅgataḥ suyaśaḥ-sutaḥ
śāliśūkas tatas tasya
somaśarmā bhaviṣyati
śatadhanvā tatas tasya
bhavitā tad-bṛhadrathaḥ


SYNONYMS

suyaśāḥ—Suyaśā; bhavitā—will be born; tasya—of him (Aśokavardhana); saṅgataḥ—Saṅgata; suyaśaḥ-sutaḥ—the son of Suyaśā; śāliśūkaḥ—Śāliśūka; tataḥ—next; tasya—of him (Śāliśūka); somaśarmā—Somaśarmā; bhaviṣyati—will be; śatadhanvā—Śatadhanvā; tataḥ—next; tasya—of him (Somaśarmā); bhavitā—will be; tat—of him (Śatadhanvā); bṛhadrathaḥ—Bṛhadratha.


TRANSLATION

Aśokavardhana will be followed by Suyaśā, whose son will be Saṅgata. His son will be Śāliśūka, Śāliśūka's son will be Somaśarmā, and Somaśarmā's son will be Śatadhanvā. His son will be known as Brhadratha.

... more about "SB 12.1.13"
Sukadeva Goswami +
King Pariksit +