Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.1.13: Difference between revisions

m (1 revision(s))
 
(Vanibot #0017 edit: indent verse and change id='' to class='' for SB)
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Sukadeva Goswami
|speaker=Śukadeva Gosvāmī
|listener=King Pariksit
|listener=King Parīkṣit
}}
}}
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 01]]
[[Category:Bhagavatam Verses Spoken by Sukadeva Gosvami - Vanisource|120113]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12|Twelfth Canto]] - [[SB 12.1: The Degraded Dynasties of Kali-yuga|Chapter 1: The Degraded Dynasties of Kali-yuga]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 12.1.12]] '''[[SB 12.1.12]] - [[SB 12.1.14]]''' [[File:Go-next.png|link=SB 12.1.14]]</div>
{{RandomImage}}


{{SBnotice}}
==== TEXT 13 ====
==== TEXT 13 ====


<div id="text">
<div class="verse">
suyaśā bhavitā tasya<br>
:suyaśā bhavitā tasya
saṅgataḥ suyaśaḥ-sutaḥ<br>
:saṅgataḥ suyaśaḥ-sutaḥ
śāliśūkas tatas tasya<br>
:śāliśūkas tatas tasya
somaśarmā bhaviṣyati<br>
:somaśarmā bhaviṣyati
śatadhanvā tatas tasya<br>
:śatadhanvā tatas tasya
bhavitā tad-bṛhadrathaḥ<br>
:bhavitā tad-bṛhadrathaḥ
</div>
</div>


Line 19: Line 24:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
suyaśāḥ—Suyaśā; bhavitā—will be born; tasya—of him (Aśokavardhana); saṅgataḥ—Saṅgata; suyaśaḥ-sutaḥ—the son of Suyaśā; śāliśūkaḥ—Śāliśūka; tataḥ—next; tasya—of him (Śāliśūka); somaśarmā—Somaśarmā; bhaviṣyati—will be; śatadhanvā—Śatadhanvā; tataḥ—next; tasya—of him (Somaśarmā); bhavitā—will be; tat—of him (Śatadhanvā); bṛhadrathaḥ—Bṛhadratha.
suyaśāḥ—Suyaśā; bhavitā—will be born; tasya—of him (Aśokavardhana); saṅgataḥ—Saṅgata; suyaśaḥ-sutaḥ—the son of Suyaśā; śāliśūkaḥ—Śāliśūka; tataḥ—next; tasya—of him (Śāliśūka); somaśarmā—Somaśarmā; bhaviṣyati—will be; śatadhanvā—Śatadhanvā; tataḥ—next; tasya—of him (Somaśarmā); bhavitā—will be; tat—of him (Śatadhanvā); bṛhadrathaḥ—Bṛhadratha.
</div>
</div>


 
{{SBcollapse}}
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Aśokavardhana will be followed by Suyaśā, whose son will be Saṅgata. His son will be Śāliśūka, Śāliśūka's son will be Somaśarmā, and Somaśarmā's son will be Śatadhanvā. His son will be known as Brhadratha.
Aśokavardhana will be followed by Suyaśā, whose son will be Saṅgata. His son will be Śāliśūka, Śāliśūka's son will be Somaśarmā, and Somaśarmā's son will be Śatadhanvā. His son will be known as Brhadratha.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
</div>
</div>
 
 
<div style="float:right">[[File:Go-previous.png|link=SB 12.1.12]] '''[[SB 12.1.12]] - [[SB 12.1.14]]''' [[File:Go-next.png|link=SB 12.1.14]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 07:06, 30 November 2017

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 13

suyaśā bhavitā tasya
saṅgataḥ suyaśaḥ-sutaḥ
śāliśūkas tatas tasya
somaśarmā bhaviṣyati
śatadhanvā tatas tasya
bhavitā tad-bṛhadrathaḥ


SYNONYMS

suyaśāḥ—Suyaśā; bhavitā—will be born; tasya—of him (Aśokavardhana); saṅgataḥ—Saṅgata; suyaśaḥ-sutaḥ—the son of Suyaśā; śāliśūkaḥ—Śāliśūka; tataḥ—next; tasya—of him (Śāliśūka); somaśarmā—Somaśarmā; bhaviṣyati—will be; śatadhanvā—Śatadhanvā; tataḥ—next; tasya—of him (Somaśarmā); bhavitā—will be; tat—of him (Śatadhanvā); bṛhadrathaḥ—Bṛhadratha.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Aśokavardhana will be followed by Suyaśā, whose son will be Saṅgata. His son will be Śāliśūka, Śāliśūka's son will be Somaśarmā, and Somaśarmā's son will be Śatadhanvā. His son will be known as Brhadratha.



... more about "SB 12.1.13"
Śukadeva Gosvāmī +
King Parīkṣit +