Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 10.86.18

Revision as of 12:44, 17 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 18

nārado vāmadevo 'triḥ
kṛṣṇo rāmo 'sito 'ruṇiḥ
ahaṁ bṛhaspatiḥ kaṇvo
maitreyaś cyavanādayaḥ


SYNONYMS

nāradaḥ vāmadevaḥ atriḥ—the sages Nārada, Vāmadeva and Atri; kṛṣṇaḥ—Kṛṣṇa-dvaipāyana Vyāsa; rāmaḥ—Lord Paraśurāma; asitaḥ aruṇiḥ—Asita and Aruṇi; aham—I (Śukadeva); bṛhaspatiḥ kaṇvaḥ—Bṛhaspati and Kaṇva; maitreyaḥ—Maitreya; cyavana—Cyavana; ādayaḥ—and others.


TRANSLATION

Among these sages were Nārada, Vāmadeva, Atri, Kṛṣṇa-dvaipāyana Vyāsa, Paraśurāma, Asita, Aruṇi, myself, Bṛhaspati, Kaṇva, Maitreya and Cyavana.

... more about "SB 10.86.18"
Sukadeva Goswami +
King Pariksit +