Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 10.84.2-5: Difference between revisions

m (1 revision(s))
 
(Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=great sages
|speaker=Śukadeva Gosvāmī
|listener=Lord Krsna the Supreme Personality of Godhead
|listener=King Parīkṣit
}}
}}
[[Category:Srimad-Bhagavatam - Canto 10 Chapter 84|s02-05]]
[[Category:Bhagavatam Verses Spoken by Sukadeva Gosvami - Vanisource|108402]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 10|Tenth Canto]] - [[SB 10.84: The Sages' Teachings at Kuruksetra|Chapter 84: The Sages' Teachings at Kurukṣetra]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 10.84.1]] '''[[SB 10.84.1]] - [[SB 10.84.6]]''' [[File:Go-next.png|link=SB 10.84.6]]</div>
{{RandomImage}}


{{SBnotice}}
==== TEXTS 2-5 ====
==== TEXTS 2-5 ====


<div id="text">
<div class="verse">
iti sambhāṣamāṇāsu<br>
:iti sambhāṣamāṇāsu
strībhiḥ strīṣu nṛbhir nṛṣu<br>
:strībhiḥ strīṣu nṛbhir nṛṣu
āyayur munayas tatra<br>
:āyayur munayas tatra
kṛṣṇa-rāma-didṛkṣayā<br>
:kṛṣṇa-rāma-didṛkṣayā
dvaipāyano nāradaś ca<br>
 
cyavano devalo 'sitaḥ<br>
:dvaipāyano nāradaś ca
viśvāmitraḥ śatānando<br>
:cyavano devalo 'sitaḥ
bharadvājo 'tha gautamaḥ<br>
:viśvāmitraḥ śatānando
rāmaḥ sa-śiṣyo bhagavān<br>
:bharadvājo 'tha gautamaḥ
vasiṣṭho gālavo bhṛguḥ<br>
 
pulastyaḥ kaśyapo 'triś ca<br>
:rāmaḥ sa-śiṣyo bhagavān
mārkaṇḍeyo bṛhaspatiḥ<br>
:vasiṣṭho gālavo bhṛguḥ
dvitas tritaś caikataś ca<br>
:pulastyaḥ kaśyapo 'triś ca
brahma-putrās tathāṅgirāḥ<br>
:mārkaṇḍeyo bṛhaspatiḥ
agastyo yājñavalkyaś ca<br>
 
vāmadevādayo 'pare<br>
:dvitas tritaś caikataś ca
:brahma-putrās tathāṅgirāḥ
:agastyo yājñavalkyaś ca
:vāmadevādayo 'pare
</div>
</div>


Line 29: Line 37:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
iti—thus; sambhāṣamāṇāsu—as they were conversing; strībhiḥ—with women; strīṣu—women; nṛbhiḥ—with men; nṛṣu—men; āyayuḥ—arrived; munayaḥ—great sages; tatra—at that place; kṛṣṇa-rāma—Lord Kṛṣṇa and Lord Balarāma; didṛkṣayā—with the desire to see; dvaipāyanaḥ—Dvaipāyana Vedavyāsa; nāradaḥ—Nārada; ca—and; cyavanaḥ devalaḥ asitaḥ—Cyavana, Devala and Asita; viśvāmitraḥ śatānandaḥ—Viśvāmitra and Śatānanda; bharadvājaḥ atha gautamaḥ—Bharadvāja and Gautama; rāmaḥ—Paraśurāma; sa—with; śiṣyaḥ—his disciples; bhagavān—the incarnation of the Supreme Lord; vasiṣṭhaḥ gālavaḥ bhṛguḥ—Vasiṣṭha, Gālava and Bhṛgu; pulastyaḥ kaśyapaḥ atriḥ ca—Pulastya, Kaśyapa and Atri; mārkaṇḍeyaḥ bṛhaspatiḥ—Mārkaṇḍeya and Bṛhaspati; dvitaḥ tritaḥ ca ekataḥ ca—Dvita, Trita and Ekata; brahma-putrāḥ—sons of Lord Brahmā (Sanaka, Sanat, Sananda and Sanātana); tathā—and also; aṅgirāḥ—Aṅgirā; agastyaḥ yājñavalkyaḥ ca—Agastya and Yājñavalkya; vāmadeva-ādayaḥ—led by Vāmadeva; apare—others.
''iti''—thus; ''sambhāṣamāṇāsu''—as they were conversing; ''strībhiḥ''—with women; ''strīṣu''—women; ''nṛbhiḥ''—with men; ''nṛṣu''—men; ''āyayuḥ''—arrived; ''munayaḥ''—great sages; ''tatra''—at that place; ''kṛṣṇa-rāma''—Lord Kṛṣṇa and Lord Balarāma; ''didṛkṣayā''—with the desire to see; ''dvaipāyanaḥ''—Dvaipāyana Vedavyāsa; ''nāradaḥ''—Nārada; ''ca''—and; ''cyavanaḥ devalaḥ asitaḥ''—Cyavana, Devala and Asita; ''viśvāmitraḥ śatānandaḥ''—Viśvāmitra and Śatānanda; ''bharadvājaḥ atha gautamaḥ''—Bharadvāja and Gautama; ''rāmaḥ''—Paraśurāma; ''sa''—with; ''śiṣyaḥ''—his disciples; ''bhagavān''—the incarnation of the Supreme Lord; ''vasiṣṭhaḥ gālavaḥ bhṛguḥ''—Vasiṣṭha, Gālava and Bhṛgu; ''pulastyaḥ kaśyapaḥ atriḥ ca''—Pulastya, Kaśyapa and Atri; ''mārkaṇḍeyaḥ bṛhaspatiḥ''—Mārkaṇḍeya and Bṛhaspati; ''dvitaḥ tritaḥ ca ekataḥ ca''—Dvita, Trita and Ekata; ''brahma-putrāḥ''—sons of Lord Brahmā (Sanaka, Sanat, Sananda and Sanātana); ''tathā''—and also; ''aṅgirāḥ''—Aṅgirā; ''agastyaḥ yājñavalkyaḥ ca''—Agastya and Yājñavalkya; ''vāmadeva-ādayaḥ''—led by Vāmadeva; ''apare''—others.
</div>
</div>


 
{{SBcollapse}}
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
As the women thus talked among themselves and the men among themselves, a number of great sages arrived there, all of them eager to see Lord Kṛṣṇa and Lord Balarāma. They included Dvaipāyana, Nārada, Cyavana, Devala and Asita, Viśvāmitra, Śatānanda, Bharadvāja and Gautama, Lord Paraśurāma and his disciples, Vasiṣṭha, Gālava, Bhṛgu, Pulastya and Kaśyapa, Atri, Mārkaṇḍeya and Bṛhaspati, Dvita, Trita, Ekata and the four Kumāras, and Aṅgirā, Agastya, Yājñavalkya and Vāmadeva.
As the women thus talked among themselves and the men among themselves, a number of great sages arrived there, all of them eager to see Lord Kṛṣṇa and Lord Balarāma. They included Dvaipāyana, Nārada, Cyavana, Devala and Asita, Viśvāmitra, Śatānanda, Bharadvāja and Gautama, Lord Paraśurāma and his disciples, Vasiṣṭha, Gālava, Bhṛgu, Pulastya and Kaśyapa, Atri, Mārkaṇḍeya and Bṛhaspati, Dvita, Trita, Ekata and the four Kumāras, and Aṅgirā, Agastya, Yājñavalkya and Vāmadeva.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
</div>
</div>
 
 
<div style="float:right">[[File:Go-previous.png|link=SB 10.84.1]] '''[[SB 10.84.1]] - [[SB 10.84.6]]''' [[File:Go-next.png|link=SB 10.84.6]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 19:49, 1 December 2017

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXTS 2-5

iti sambhāṣamāṇāsu
strībhiḥ strīṣu nṛbhir nṛṣu
āyayur munayas tatra
kṛṣṇa-rāma-didṛkṣayā
dvaipāyano nāradaś ca
cyavano devalo 'sitaḥ
viśvāmitraḥ śatānando
bharadvājo 'tha gautamaḥ
rāmaḥ sa-śiṣyo bhagavān
vasiṣṭho gālavo bhṛguḥ
pulastyaḥ kaśyapo 'triś ca
mārkaṇḍeyo bṛhaspatiḥ
dvitas tritaś caikataś ca
brahma-putrās tathāṅgirāḥ
agastyo yājñavalkyaś ca
vāmadevādayo 'pare


SYNONYMS

iti—thus; sambhāṣamāṇāsu—as they were conversing; strībhiḥ—with women; strīṣu—women; nṛbhiḥ—with men; nṛṣu—men; āyayuḥ—arrived; munayaḥ—great sages; tatra—at that place; kṛṣṇa-rāma—Lord Kṛṣṇa and Lord Balarāma; didṛkṣayā—with the desire to see; dvaipāyanaḥ—Dvaipāyana Vedavyāsa; nāradaḥ—Nārada; ca—and; cyavanaḥ devalaḥ asitaḥ—Cyavana, Devala and Asita; viśvāmitraḥ śatānandaḥ—Viśvāmitra and Śatānanda; bharadvājaḥ atha gautamaḥ—Bharadvāja and Gautama; rāmaḥ—Paraśurāma; sa—with; śiṣyaḥ—his disciples; bhagavān—the incarnation of the Supreme Lord; vasiṣṭhaḥ gālavaḥ bhṛguḥ—Vasiṣṭha, Gālava and Bhṛgu; pulastyaḥ kaśyapaḥ atriḥ ca—Pulastya, Kaśyapa and Atri; mārkaṇḍeyaḥ bṛhaspatiḥ—Mārkaṇḍeya and Bṛhaspati; dvitaḥ tritaḥ ca ekataḥ ca—Dvita, Trita and Ekata; brahma-putrāḥ—sons of Lord Brahmā (Sanaka, Sanat, Sananda and Sanātana); tathā—and also; aṅgirāḥ—Aṅgirā; agastyaḥ yājñavalkyaḥ ca—Agastya and Yājñavalkya; vāmadeva-ādayaḥ—led by Vāmadeva; apare—others.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

As the women thus talked among themselves and the men among themselves, a number of great sages arrived there, all of them eager to see Lord Kṛṣṇa and Lord Balarāma. They included Dvaipāyana, Nārada, Cyavana, Devala and Asita, Viśvāmitra, Śatānanda, Bharadvāja and Gautama, Lord Paraśurāma and his disciples, Vasiṣṭha, Gālava, Bhṛgu, Pulastya and Kaśyapa, Atri, Mārkaṇḍeya and Bṛhaspati, Dvita, Trita, Ekata and the four Kumāras, and Aṅgirā, Agastya, Yājñavalkya and Vāmadeva.



... more about "SB 10.84.2-5"
Śukadeva Gosvāmī +
King Parīkṣit +