Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 10.61.10-12: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{SB_Header|{{PAGENAME}}}}
{{info
{{info
|speaker=Sukadeva Goswami
|speaker=Śukadeva Gosvāmī
|listener=King Pariksit
|listener=King Parīkṣit
}}
}}
[[Category:Srimad-Bhagavatam - Canto 10 Chapter 61]]
[[Category:Bhagavatam Verses Spoken by Sukadeva Gosvami - Vanisource|106110]]
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 10|Tenth Canto]] - [[SB 10.61: Lord Balarama Slays Rukmi|Chapter 61: Lord Balarāma Slays Rukmī]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=SB 10.61.8-9]] '''[[SB 10.61.8-9]] - [[SB 10.61.13]]''' [[File:Go-next.png|link=SB 10.61.13]]</div>
{{RandomImage}}


{{SBnotice}}
==== TEXTS 10-12 ====
==== TEXTS 10-12 ====


<div id="text">
<div class="verse">
bhānuḥ subhānuḥ svarbhānuḥ<br>
:bhānuḥ subhānuḥ svarbhānuḥ
prabhānur bhānumāṁs tathā<br>
:prabhānur bhānumāṁs tathā
candrabhānur bṛhadbhānur<br>
:candrabhānur bṛhadbhānur
atibhānus tathāṣṭamaḥ<br>
:atibhānus tathāṣṭamaḥ
śrībhānuḥ pratibhānuś ca<br>
 
satyabhāmātmajā daśa<br>
:śrībhānuḥ pratibhānuś ca
sāmbaḥ sumitraḥ purujic<br>
:satyabhāmātmajā daśa
chatajic ca sahasrajit<br>
:sāmbaḥ sumitraḥ purujic
viyayaś citraketuś ca<br>
:chatajic ca sahasrajit
vasumān draviḍaḥ kratuḥ<br>
 
jāmbavatyāḥ sutā hy ete<br>
:viyayaś citraketuś ca
sāmbādyāḥ pitṛ-sammatāḥ<br>
:vasumān draviḍaḥ kratuḥ
:jāmbavatyāḥ sutā hy ete
:sāmbādyāḥ pitṛ-sammatāḥ
</div>
</div>


Line 25: Line 32:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
bhānuḥ subhānuḥ svarbhānuḥ—Bhānu, Subhānu and Svarbhānu; prabhānaḥ bhānumān—Prabhānu and Bhānumān; tathā—also; candrabhānuḥ bṛhadbhānuḥ—Candrabhānu and Bṛhadbhānu; atibhānuḥ—Atibhānu; tathā—also; aṣṭamaḥ—the eighth; śrībhānuḥ—Śrībhānu; pratibhānuḥ—Pratibhānu; ca—and; satyabhāmā—of Satyabhāmā; ātmajāḥ—the sons; daśa—ten; sāmbaḥ sumitraḥ purujit śatajit ca sahasrajit—Sāmba, Sumitra, Purujit, Śatajit and Sahasrajit; vijayaḥ citraketuḥ ca—Vijaya and Citraketu; vasumān draviḍaḥ kratuḥ—Vasumān, Draviḍa and Kratu; jāmbavatyāḥ—of Jāmbavatī; sutāḥ—sons; hi—indeed; ete—these; sāmba-ādyāḥ—headed by Sāmba; pitṛ—by their father; sammatāḥ—favored.
''bhānuḥ subhānuḥ svarbhānuḥ''—Bhānu, Subhānu and Svarbhānu; ''prabhānaḥ bhānumān''—Prabhānu and Bhānumān; ''tathā''—also; ''candrabhānuḥ bṛhadbhānuḥ''—Candrabhānu and Bṛhadbhānu; ''atibhānuḥ''—Atibhānu; ''tathā''—also; ''aṣṭamaḥ''—the eighth; ''śrībhānuḥ''—Śrībhānu; ''pratibhānuḥ''—Pratibhānu; ''ca''—and; ''satyabhāmā''—of Satyabhāmā; ''ātmajāḥ''—the sons; ''daśa''—ten; ''sāmbaḥ sumitraḥ purujit śatajit ca sahasrajit''—Sāmba, Sumitra, Purujit, Śatajit and Sahasrajit; ''vijayaḥ citraketuḥ ca''—Vijaya and Citraketu; ''vasumān draviḍaḥ kratuḥ''—Vasumān, Draviḍa and Kratu; ''jāmbavatyāḥ''—of Jāmbavatī; ''sutāḥ''—sons; ''hi''—indeed; ''ete''—these; ''sāmba-ādyāḥ''—headed by Sāmba; ''pitṛ''—by their father; ''sammatāḥ''—favored.
</div>
</div>


 
{{SBcollapse}}
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
The ten sons of Satyabhāmā were Bhānu, Subhānu, Svarbhānu, Prabhānu, Bhānumān, Candrabhānu, Bṛhadbhānu, Atibhānu (the eighth), Śrībhānu and Pratibhānu. Sāmba, Sumitra, Purujit, Śatajit, Sahasrajit, Vijaya, Citraketu, Vasumān, Draviḍa and Kratu were the sons of Jāmbavatī. These ten, headed by Sāmba, were their father's favorites.
The ten sons of Satyabhāmā were Bhānu, Subhānu, Svarbhānu, Prabhānu, Bhānumān, Candrabhānu, Bṛhadbhānu, Atibhānu (the eighth), Śrībhānu and Pratibhānu. Sāmba, Sumitra, Purujit, Śatajit, Sahasrajit, Vijaya, Citraketu, Vasumān, Draviḍa and Kratu were the sons of Jāmbavatī. These ten, headed by Sāmba, were their father's favorites.
</div>
</div>
Line 39: Line 46:
==== PURPORT ====
==== PURPORT ====


<div id="purport">
<div class="purport">
Śrīla Jīva Gosvāmī translates the compound pitṛ-sammatāḥ in this verse as "highly regarded by their father." The word also indicates that these sons, like the others already mentioned, were regarded as being just like their glorious father, Lord Kṛṣṇa.
Śrīla Jīva Gosvāmī translates the compound ''pitṛ-sammatāḥ'' in this verse as "highly regarded by their father." The word also indicates that these sons, like the others already mentioned, were regarded as being just like their glorious father, Lord Kṛṣṇa.
</div>
</div>
__NOTOC__{{SB_Footer|{{PAGENAME}}}}
</div>
</div>
 
 
<div style="float:right">[[File:Go-previous.png|link=SB 10.61.8-9]] '''[[SB 10.61.8-9]] - [[SB 10.61.13]]''' [[File:Go-next.png|link=SB 10.61.13]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 03:57, 25 May 2021

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXTS 10-12

bhānuḥ subhānuḥ svarbhānuḥ
prabhānur bhānumāṁs tathā
candrabhānur bṛhadbhānur
atibhānus tathāṣṭamaḥ
śrībhānuḥ pratibhānuś ca
satyabhāmātmajā daśa
sāmbaḥ sumitraḥ purujic
chatajic ca sahasrajit
viyayaś citraketuś ca
vasumān draviḍaḥ kratuḥ
jāmbavatyāḥ sutā hy ete
sāmbādyāḥ pitṛ-sammatāḥ


SYNONYMS

bhānuḥ subhānuḥ svarbhānuḥ—Bhānu, Subhānu and Svarbhānu; prabhānaḥ bhānumān—Prabhānu and Bhānumān; tathā—also; candrabhānuḥ bṛhadbhānuḥ—Candrabhānu and Bṛhadbhānu; atibhānuḥ—Atibhānu; tathā—also; aṣṭamaḥ—the eighth; śrībhānuḥ—Śrībhānu; pratibhānuḥ—Pratibhānu; ca—and; satyabhāmā—of Satyabhāmā; ātmajāḥ—the sons; daśa—ten; sāmbaḥ sumitraḥ purujit śatajit ca sahasrajit—Sāmba, Sumitra, Purujit, Śatajit and Sahasrajit; vijayaḥ citraketuḥ ca—Vijaya and Citraketu; vasumān draviḍaḥ kratuḥ—Vasumān, Draviḍa and Kratu; jāmbavatyāḥ—of Jāmbavatī; sutāḥ—sons; hi—indeed; ete—these; sāmba-ādyāḥ—headed by Sāmba; pitṛ—by their father; sammatāḥ—favored.

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

The ten sons of Satyabhāmā were Bhānu, Subhānu, Svarbhānu, Prabhānu, Bhānumān, Candrabhānu, Bṛhadbhānu, Atibhānu (the eighth), Śrībhānu and Pratibhānu. Sāmba, Sumitra, Purujit, Śatajit, Sahasrajit, Vijaya, Citraketu, Vasumān, Draviḍa and Kratu were the sons of Jāmbavatī. These ten, headed by Sāmba, were their father's favorites.


PURPORT

Śrīla Jīva Gosvāmī translates the compound pitṛ-sammatāḥ in this verse as "highly regarded by their father." The word also indicates that these sons, like the others already mentioned, were regarded as being just like their glorious father, Lord Kṛṣṇa.



... more about "SB 10.61.10-12"
Śukadeva Gosvāmī +
King Parīkṣit +