Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.44: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 09|C044]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 9|Chapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 9.43|Madhya-līlā 9.43]] '''[[CC Madhya 9.43|Madhya-līlā 9.43]] - [[CC Madhya 9.45|Madhya-līlā 9.45]]''' [[File:Go-next.png|link=CC Madhya 9.45|Madhya-līlā 9.45]]</div>
{{CompareVersions|CC|Madhya 9.44|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 44 ====
==== TEXT 44 ====


<div id="text">
<div class="verse">
sarvatra sthāpaya prabhu vaiṣṇava-siddhānte<br>
:sarvatra sthāpaya prabhu vaiṣṇava-siddhānte
prabhura siddhānta keha nā pāre khaṇḍite<br>
:prabhura siddhānta keha nā pāre khaṇḍite
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
sarvatra—everywhere; sthāpaya—establishes; prabhu—Śrī Caitanya Mahāprabhu; vaiṣṇava-siddhānte—the conclusion of the Vaiṣṇavas; prabhura—of Lord Śrī Caitanya Mahāprabhu; siddhānta—conclusion; keha—anyone; nā pāre—is not able; khaṇḍite—to defy.
''sarvatra''—everywhere; ''sthāpaya''—establishes; ''prabhu''—Śrī Caitanya Mahāprabhu; ''vaiṣṇava-siddhānte''—the conclusion of the Vaiṣṇavas; ''prabhura''—of Lord Śrī Caitanya Mahāprabhu; ''siddhānta''—conclusion; ''keha''—anyone; ''pāre''—is not able; ''khaṇḍite''—to defy.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Śrī Caitanya Mahāprabhu established the devotional cult everywhere. No one could defeat Him.
Śrī Caitanya Mahāprabhu established the devotional cult everywhere. No one could defeat Him.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 9.43|Madhya-līlā 9.43]] '''[[CC Madhya 9.43|Madhya-līlā 9.43]] - [[CC Madhya 9.45|Madhya-līlā 9.45]]''' [[File:Go-next.png|link=CC Madhya 9.45|Madhya-līlā 9.45]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 07:12, 23 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 44

sarvatra sthāpaya prabhu vaiṣṇava-siddhānte
prabhura siddhānta keha nā pāre khaṇḍite


SYNONYMS

sarvatra—everywhere; sthāpaya—establishes; prabhu—Śrī Caitanya Mahāprabhu; vaiṣṇava-siddhānte—the conclusion of the Vaiṣṇavas; prabhura—of Lord Śrī Caitanya Mahāprabhu; siddhānta—conclusion; keha—anyone; nā pāre—is not able; khaṇḍite—to defy.


TRANSLATION

Śrī Caitanya Mahāprabhu established the devotional cult everywhere. No one could defeat Him.