Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.327: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 09|C327]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 9|Chapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 9.326|Madhya-līlā 9.326]] '''[[CC Madhya 9.326|Madhya-līlā 9.326]] - [[CC Madhya 9.328|Madhya-līlā 9.328]]''' [[File:Go-next.png|link=CC Madhya 9.328|Madhya-līlā 9.328]]</div>
{{CompareVersions|CC|Madhya 9.327|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 327 ====
==== TEXT 327 ====


<div id="text">
<div class="verse">
loka dehki’ rāmānanda gelā nija-ghare<br>
:loka dehki’ rāmānanda gelā nija-ghare
madhyāhne uṭhilā prabhu bhikṣā karibāre<br>
:madhyāhne uṭhilā prabhu bhikṣā karibāre
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
loka dekhi’—seeing the people; rāmānanda—Rāya Rāmānanda; gelā—departed; nija-ghare—to his own home; madhyāhne—at noon; uṭhilā prabhu—Śrī Caitanya Mahāprabhu got up; bhikṣā karibāre—to take His lunch.
''loka dekhi’''—seeing the people; ''rāmānanda''—Rāya Rāmānanda; ''gelā''—departed; ''nija-ghare''—to his own home; ''madhyāhne''—at noon; ''uṭhilā prabhu''—Śrī Caitanya Mahāprabhu got up; ''bhikṣā karibāre''—to take His lunch.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
After seeing the people who gathered there, Śrī Rāmānanda Rāya returned to his own home. At noon, Śrī Caitanya Mahāprabhu got up to take His lunch.
After seeing the people who gathered there, Śrī Rāmānanda Rāya returned to his own home. At noon, Śrī Caitanya Mahāprabhu got up to take His lunch.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 9.326|Madhya-līlā 9.326]] '''[[CC Madhya 9.326|Madhya-līlā 9.326]] - [[CC Madhya 9.328|Madhya-līlā 9.328]]''' [[File:Go-next.png|link=CC Madhya 9.328|Madhya-līlā 9.328]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 07:37, 28 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 327

loka dehki’ rāmānanda gelā nija-ghare
madhyāhne uṭhilā prabhu bhikṣā karibāre


SYNONYMS

loka dekhi’—seeing the people; rāmānanda—Rāya Rāmānanda; gelā—departed; nija-ghare—to his own home; madhyāhne—at noon; uṭhilā prabhu—Śrī Caitanya Mahāprabhu got up; bhikṣā karibāre—to take His lunch.


TRANSLATION

After seeing the people who gathered there, Śrī Rāmānanda Rāya returned to his own home. At noon, Śrī Caitanya Mahāprabhu got up to take His lunch.