Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 9.250

Revision as of 23:24, 18 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)


His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 250

tattvavādi-gaṇa prabhuke ‘māyāvādī’ jñāne
prathama darśane prabhuke nā kaila sambhāṣaṇe


SYNONYMS

tattvavādi-gaṇa—the Tattvavādīs; prabhuke—Śrī Caitanya Mahāprabhu; māyāvādī jñāne—considering as a Māyāvādī sannyāsī; prathama darśane—in the first meeting; prabhuke—Śrī Caitanya Mahāprabhu; nā—did not; kaila—do; sambhāṣaṇe—addressing.


TRANSLATION

When the Tattvavādī Vaiṣṇavas first saw Śrī Caitanya Mahāprabhu, they considered Him a Māyāvādī sannyāsī. Therefore they did not talk to Him.

Template:CC Footer