Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 8.17: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 08|C017]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 8|Chapter 8: Talks Between Śrī Caitanya Mahāprabhu and Rāmānanda Rāya]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 8.16|Madhya-līlā 8.16]] '''[[CC Madhya 8.16|Madhya-līlā 8.16]] - [[CC Madhya 8.18|Madhya-līlā 8.18]]''' [[File:Go-next.png|link=CC Madhya 8.18|Madhya-līlā 8.18]]</div>
{{CompareVersions|CC|Madhya 8.17|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 17 ====
==== TEXT 17 ====


<div id="text">
<div class="verse">
tathāpi dhairya dhari’ prabhu rahilā vasiyā<br>
:tathāpi dhairya dhari’ prabhu rahilā vasiyā
rāmānanda āilā apūrva sannyāsī dekhiyā<br>
:rāmānanda āilā apūrva sannyāsī dekhiyā
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
tathāpi—still; dhariya dhari’—keeping patient; prabhu—Lord Śrī Caitanya Mahāprabhu; rahilā—remained; vasiyā—sitting; rāmānanda—Śrīla Rāmānanda Rāya; āilā—arrived; apūrva—wonderful; sannyāsī—renunciant; dekhiyā—seeing.
''tathāpi''—still; ''dhariya dhari’''—keeping patient; ''prabhu''—Lord Śrī Caitanya Mahāprabhu; ''rahilā''—remained; ''vasiyā''—sitting; ''rāmānanda''—Śrīla Rāmānanda Rāya; ''āilā''—arrived; ''apūrva''—wonderful; ''sannyāsī''—renunciant; ''dekhiyā''—seeing.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Although Śrī Caitanya Mahāprabhu was running after him mentally, He patiently remained sitting. Rāmānanda Rāya, seeing the wonderful sannyāsī, then came to see Him.
Although Śrī Caitanya Mahāprabhu was running after him mentally, He patiently remained sitting. Rāmānanda Rāya, seeing the wonderful sannyāsī, then came to see Him.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 8.16|Madhya-līlā 8.16]] '''[[CC Madhya 8.16|Madhya-līlā 8.16]] - [[CC Madhya 8.18|Madhya-līlā 8.18]]''' [[File:Go-next.png|link=CC Madhya 8.18|Madhya-līlā 8.18]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 01:54, 9 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 17

tathāpi dhairya dhari’ prabhu rahilā vasiyā
rāmānanda āilā apūrva sannyāsī dekhiyā


SYNONYMS

tathāpi—still; dhariya dhari’—keeping patient; prabhu—Lord Śrī Caitanya Mahāprabhu; rahilā—remained; vasiyā—sitting; rāmānanda—Śrīla Rāmānanda Rāya; āilā—arrived; apūrva—wonderful; sannyāsī—renunciant; dekhiyā—seeing.


TRANSLATION

Although Śrī Caitanya Mahāprabhu was running after him mentally, He patiently remained sitting. Rāmānanda Rāya, seeing the wonderful sannyāsī, then came to see Him.