Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 6.31: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 06|C031]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 6|Chapter 6: The Liberation of Sārvabhauma Bhaṭṭācārya]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 6.30|Madhya-līlā 6.30]] '''[[CC Madhya 6.30|Madhya-līlā 6.30]] - [[CC Madhya 6.32|Madhya-līlā 6.32]]''' [[File:Go-next.png|link=CC Madhya 6.32|Madhya-līlā 6.32]]</div>
{{CompareVersions|CC|Madhya 6.31|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 31 ====
==== TEXT 31 ====


<div id="text">
<div class="verse">
sārvabhaume jānāñā sabā nila abhyantare<br>
:sārvabhaume jānāñā sabā nila abhyantare
nityānanda-gosāñire teṅho kaila namaskāre<br>
:nityānanda-gosāñire teṅho kaila namaskāre
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
sārvabhaume—Sārvabhauma Bhaṭṭācārya; jānāñā—informing and taking permission; sabā—all the devotees; nila—took; abhyantare—within the house; nityānanda-gosāñire—unto Nityānanda Prabhu; teṅho—Sārvabhauma Bhaṭṭācārya; kaila—offered; namaskāre—obeisances.
''sārvabhaume''—Sārvabhauma Bhaṭṭācārya; ''jānāñā''—informing and taking permission; ''sabā''—all the devotees; ''nila''—took; ''abhyantare''—within the house; ''nityānanda-gosāñire''—unto Nityānanda Prabhu; ''teṅho''—Sārvabhauma Bhaṭṭācārya; ''kaila''—offered; ''namaskāre''—obeisances.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Sārvabhauma Bhaṭṭācārya permitted all the devotees to enter his house, and upon seeing Nityānanda Prabhu, the Bhaṭṭācārya offered Him obeisances.
Sārvabhauma Bhaṭṭācārya permitted all the devotees to enter his house, and upon seeing Nityānanda Prabhu, the Bhaṭṭācārya offered Him obeisances.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 6.30|Madhya-līlā 6.30]] '''[[CC Madhya 6.30|Madhya-līlā 6.30]] - [[CC Madhya 6.32|Madhya-līlā 6.32]]''' [[File:Go-next.png|link=CC Madhya 6.32|Madhya-līlā 6.32]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 16:29, 28 July 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 31

sārvabhaume jānāñā sabā nila abhyantare
nityānanda-gosāñire teṅho kaila namaskāre


SYNONYMS

sārvabhaume—Sārvabhauma Bhaṭṭācārya; jānāñā—informing and taking permission; sabā—all the devotees; nila—took; abhyantare—within the house; nityānanda-gosāñire—unto Nityānanda Prabhu; teṅho—Sārvabhauma Bhaṭṭācārya; kaila—offered; namaskāre—obeisances.


TRANSLATION

Sārvabhauma Bhaṭṭācārya permitted all the devotees to enter his house, and upon seeing Nityānanda Prabhu, the Bhaṭṭācārya offered Him obeisances.