Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 6.215: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 06|C215]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 6|Chapter 6: The Liberation of Sārvabhauma Bhaṭṭācārya]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 6.214|Madhya-līlā 6.214]] '''[[CC Madhya 6.214|Madhya-līlā 6.214]] - [[CC Madhya 6.216|Madhya-līlā 6.216]]''' [[File:Go-next.png|link=CC Madhya 6.216|Madhya-līlā 6.216]]</div>
{{CompareVersions|CC|Madhya 6.215|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 215 ====
==== TEXT 215 ====


<div id="text">
<div class="verse">
stuti śuni’ mahāprabhu nija vāsā āilā<br>
:stuti śuni’ mahāprabhu nija vāsā āilā
bhaṭṭācārya ācārya-dvāre bhikṣā karāilā<br>
:bhaṭṭācārya ācārya-dvāre bhikṣā karāilā
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
stuti śuni’—after hearing the prayers; mahāprabhu—Śrī Caitanya Mahāprabhu; nija—own; vāsā—to the residence; āilā—returned; bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; ācārya-dvāre—through Gopīnātha Ācārya; bhikṣā—luncheon; karāilā—induced to take.
''stuti śuni’''—after hearing the prayers; ''mahāprabhu''—Śrī Caitanya Mahāprabhu; ''nija''—own; ''vāsā''—to the residence; ''āilā''—returned; ''bhaṭṭācārya''—Sārvabhauma Bhaṭṭācārya; ''ācārya-dvāre''—through Gopīnātha Ācārya; ''bhikṣā''—luncheon; ''karāilā''—induced to take.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
After hearing the prayers offered by Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu returned to His residence, and the Bhaṭṭācārya, through Gopīnātha Ācārya, induced the Lord to accept lunch there.
After hearing the prayers offered by Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu returned to His residence, and the Bhaṭṭācārya, through Gopīnātha Ācārya, induced the Lord to accept lunch there.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 6.214|Madhya-līlā 6.214]] '''[[CC Madhya 6.214|Madhya-līlā 6.214]] - [[CC Madhya 6.216|Madhya-līlā 6.216]]''' [[File:Go-next.png|link=CC Madhya 6.216|Madhya-līlā 6.216]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 04:05, 30 July 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 215

stuti śuni’ mahāprabhu nija vāsā āilā
bhaṭṭācārya ācārya-dvāre bhikṣā karāilā


SYNONYMS

stuti śuni’—after hearing the prayers; mahāprabhu—Śrī Caitanya Mahāprabhu; nija—own; vāsā—to the residence; āilā—returned; bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; ācārya-dvāre—through Gopīnātha Ācārya; bhikṣā—luncheon; karāilā—induced to take.


TRANSLATION

After hearing the prayers offered by Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu returned to His residence, and the Bhaṭṭācārya, through Gopīnātha Ācārya, induced the Lord to accept lunch there.