Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.202

Revision as of 15:23, 18 September 2021 by Soham (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 202

kataka divasa rāya naimiṣāraṇye rahilā
prabhu vṛndāvana haite prayāga yāilā


SYNONYMS

kataka divasa—a few days; rāya—Subuddhi Rāya; naimiṣāraṇye rahilā—stayed at Naimiṣāraṇya; prabhu—Śrī Caitanya Mahāprabhu; vṛndāvana haite—from Vṛndāvana; prayāga—to Allahabad; yāilā—went.


TRANSLATION

Subuddhi Rāya stayed for some time at Naimiṣāraṇya. During that time, Śrī Caitanya Mahāprabhu went to Prayāga after visiting Vṛndāvana.