Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.16 (1975): Difference between revisions

(Vanibot #0027: CCMirror - Mirror CC's 1996 edition to form a basis for 1975)
 
(Vanibot #0020: VersionCompareLinker - added a link to the Version Compare feature)
 
Line 2: Line 2:
<div style="float:left">'''[[Sri Caitanya-caritamrta (1975)|Śrī Caitanya-caritāmṛta (1975)]] - [[CC Madhya (1975)|Madhya-līlā]] - [[CC Madhya 25 (1975)|Chapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas]]'''</div>
<div style="float:left">'''[[Sri Caitanya-caritamrta (1975)|Śrī Caitanya-caritāmṛta (1975)]] - [[CC Madhya (1975)|Madhya-līlā]] - [[CC Madhya 25 (1975)|Chapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 25.15 (1975)|Madhya-līlā 25.15]] '''[[CC Madhya 25.15 (1975)|Madhya-līlā 25.15]] - [[CC Madhya 25.17 (1975)|Madhya-līlā 25.17]]''' [[File:Go-next.png|link=CC Madhya 25.17 (1975)|Madhya-līlā 25.17]]</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 25.15 (1975)|Madhya-līlā 25.15]] '''[[CC Madhya 25.15 (1975)|Madhya-līlā 25.15]] - [[CC Madhya 25.17 (1975)|Madhya-līlā 25.17]]''' [[File:Go-next.png|link=CC Madhya 25.17 (1975)|Madhya-līlā 25.17]]</div>
{{CompareVersions|CC|Madhya 25.16|CC 1975|CC 1996}}
{{RandomImage}}
{{RandomImage}}


''Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.''


==== TEXT 16 ====
==== TEXT 16 ====
Line 25: Line 24:


<div class="translation">
<div class="translation">
I have already described Śrī Caitanya Mahāprabhu’s deliverance of the Māyāvādī sannyāsīs in the Seventh Chapter of the Adi-līlā, when I described the glories of the Pañca-tattva—Śrī Caitanya Mahāprabhu, Śrī Nityānanda Prabhu, Advaita Prabhu, Gadādhara Prabhu and Śrīvāsa.
I have already described Śrī Caitanya Mahāprabhu's deliverance of the Māyāvādī sannyāsīs in the Seventh Chapter when I described the glories of the Pañca-tattva-Śrī Caitanya Mahāprabhu, Śrī Nityānanda Prabhu, Advaita Prabhu, Gadādhara Prabhu and Śrīvāsa.
</div>
</div>



Latest revision as of 16:13, 27 January 2020



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 16

tāhāṅ yaiche kailā prabhu sannyāsīra nistāra
pañca-tattvākhyāne tāhā kariyāchi vistāra


SYNONYMS

tāhāṅ—there; yaiche—how; kailā—performed; prabhu—Śrī Caitanya Mahāprabhu; sannyāsīra—of the Māyāvādī sannyāsīs; nistāra—deliverance; pañca-tattva-ākhyāne—in describing the glories of the Pañca-tattva (Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara and Śrīvāsa); tāhā—that subject matter; kariyāchi vistāra—have described elaborately.


TRANSLATION

I have already described Śrī Caitanya Mahāprabhu's deliverance of the Māyāvādī sannyāsīs in the Seventh Chapter when I described the glories of the Pañca-tattva-Śrī Caitanya Mahāprabhu, Śrī Nityānanda Prabhu, Advaita Prabhu, Gadādhara Prabhu and Śrīvāsa.