Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 20.72: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 20|C072]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 20|Chapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 20.71|Madhya-līlā 20.71]] '''[[CC Madhya 20.71|Madhya-līlā 20.71]] - [[CC Madhya 20.73|Madhya-līlā 20.73]]''' [[File:Go-next.png|link=CC Madhya 20.73|Madhya-līlā 20.73]]</div>
{{CompareVersions|CC|Madhya 20.72|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 72 ====
==== TEXT 72 ====


<div id="text">
<div class="verse">
madhyāhna kariyā prabhu gelā bhikṣā karibāre<br>
:madhyāhna kariyā prabhu gelā bhikṣā karibāre
sanātane lañā gelā tapana-miśrera ghare<br>
:sanātane lañā gelā tapana-miśrera ghare
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
madhyāhna kariyā—finishing bathing at noon; prabhu—Śrī Caitanya Mahāprabhu; gelā—went; bhikṣā karibāre—to accept lunch; sanātane—Sanātana Gosvāmī; lañā—taking; gelā—went; tapana-miśrera ghare—to the house of Tapana Miśra.
''madhyāhna kariyā''—finishing bathing at noon; ''prabhu''—Śrī Caitanya Mahāprabhu; ''gelā''—went; ''bhikṣā karibāre''—to accept lunch; ''sanātane''—Sanātana Gosvāmī; ''lañā''—taking; ''gelā''—went; ''tapana-miśrera ghare''—to the house of Tapana Miśra.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
After bathing at noon, Śrī Caitanya Mahāprabhu went to the house of Tapana Miśra for lunch. He took Sanātana Gosvāmī with Him.
After bathing at noon, Śrī Caitanya Mahāprabhu went to the house of Tapana Miśra for lunch. He took Sanātana Gosvāmī with Him.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 20.71|Madhya-līlā 20.71]] '''[[CC Madhya 20.71|Madhya-līlā 20.71]] - [[CC Madhya 20.73|Madhya-līlā 20.73]]''' [[File:Go-next.png|link=CC Madhya 20.73|Madhya-līlā 20.73]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 01:56, 6 September 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 72

madhyāhna kariyā prabhu gelā bhikṣā karibāre
sanātane lañā gelā tapana-miśrera ghare


SYNONYMS

madhyāhna kariyā—finishing bathing at noon; prabhu—Śrī Caitanya Mahāprabhu; gelā—went; bhikṣā karibāre—to accept lunch; sanātane—Sanātana Gosvāmī; lañā—taking; gelā—went; tapana-miśrera ghare—to the house of Tapana Miśra.


TRANSLATION

After bathing at noon, Śrī Caitanya Mahāprabhu went to the house of Tapana Miśra for lunch. He took Sanātana Gosvāmī with Him.