Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 20.327

Revision as of 16:02, 7 September 2021 by Soham (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 327

brahma-sāvarṇye ‘viṣvaksena’, ‘dharmasetu’ dharma-sāvarṇye
rudra-sāvarṇye ‘sudhāmā’, ‘yogeśvara’ deva-sāvarṇye


SYNONYMS

brahma-sāvarṇye—in the Brahma-sāvarṇya-manvantara; viṣvaksena—the avatāra named Viṣvaksena; dharmasetu—the avatāra named Dharmasetu; dharma-sāvarṇye—in the Dharma-sāvarṇya-manvantara; rudra-sāvarṇye—in the Rudra-sāvarṇya-manvantara; sudhāmā—the avatāra named Sudhāmā; yogeśvara—the avatāra named Yogeśvara; deva-sāvarṇye—in the Deva-sāvarṇya-manvantara.


TRANSLATION

“In the Brahma-sāvarṇya-manvantara, the avatāra is named Viṣvaksena, and in the Dharma-sāvarṇya, he is named Dharmasetu. In the Rudra-sāvarṇya he is named Sudhāmā, and in the Deva-sāvarṇya, he is named Yogeśvara.