Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 19.30

Revision as of 05:50, 2 September 2021 by Soham (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 30

tabe tāṅre bāndhi’ rākhi’ karilā gamana
ethā nīlācala haite prabhu calilā vṛndāvana


SYNONYMS

tabe—thereafter; tāṅre—him; bāndhi’—arresting; rākhi’—keeping; karilā gamana—he went away; ethā—at this time; nīlācala haite—from Jagannātha Purī; prabhu—Śrī Caitanya Mahāprabhu; calilā vṛndāvana—departed for Vṛndāvana.


TRANSLATION

The Nawab again arrested Sanātana Gosvāmī and kept him in prison. At this time, Śrī Caitanya Mahāprabhu departed for Vṛndāvana from Jagannātha Purī.