Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 17.105

Revision as of 06:08, 24 October 2021 by Srikanth (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 105

eka vipra dekhi’ āilā prabhura vyavahāra
prakāśānanda-āge kahe caritra tāṅhāra


SYNONYMS

eka vipra—a brāhmaṇa; dekhi’—seeing; āilā—came; prabhura—of Śrī Caitanya Mahāprabhu; vyavahāra—activities; prakāśānanda-āge—before the Māyāvādī sannyāsī Prakāśānanda; kahe—says; caritra tāṅhāra—His characteristics.


TRANSLATION

A brāhmaṇa who saw the wonderful behavior of Śrī Caitanya Mahāprabhu came to Prakāśānanda Sarasvatī and described the Lord’s characteristics.