Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 15.285: Difference between revisions

m (1 revision(s))
(No difference)

Revision as of 23:30, 18 March 2008


His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 285

aparādha’ nāhi, sadā lao kṛṣṇa-nāma
eta bali’ prabhu āilā sārvabhauma-sthāna


SYNONYMS

aparādha’ nāhi—do not commit offenses; sadā—always; lao—chant; kṛṣṇa-nāma—the Hare Kṛṣṇa mahā-mantra; eta bali’—saying this; prabhu—Śrī Caitanya Mahāprabhu; āilā—came; sārvabhauma-sthāna—to the place of Sārvabhauma Bhaṭṭācārya.


TRANSLATION

“Amogha, always chant the Hare Kṛṣṇa mahā-mantra and do not commit any further offenses.” After giving Amogha this instruction, Śrī Caitanya Mahāprabhu went to Sārvabhauma’s house.

Template:CC Footer