Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 15.19

Revision as of 16:25, 2 September 2021 by Kritika (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 19

kānāñi-khuṭiyā āchena ‘nanda’-veśa dhari’
jagannātha-māhāti hañāchena ‘vrajeśvarī’


SYNONYMS

kānāñi-khuṭiyā—Kānāñi Khuṭiyā; āchena—is; nanda-veśa dhari’—in the dress of Nanda Mahārāja; jagannātha-māhāti—Jagannātha Māhāti; hañāchena—was; vrajeśvarī—mother Yaśodā.


TRANSLATION

Kānāñi Khuṭiyā dressed himself like Nanda Mahārāja, and Jagannātha Māhiti dressed himself as mother Yaśodā.