Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 14.237: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 14|C237]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 14|Chapter 14: Performance of the Vṛndāvana Pastimes]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 14.236|Madhya-līlā 14.236]] '''[[CC Madhya 14.236|Madhya-līlā 14.236]] - [[CC Madhya 14.238|Madhya-līlā 14.238]]''' [[File:Go-next.png|link=CC Madhya 14.238|Madhya-līlā 14.238]]</div>
{{CompareVersions|CC|Madhya 14.237|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 237 ====
==== TEXT 237 ====


<div id="text">
<div class="verse">
nityānanda vinā prabhuke dhare kon jana<br>
:nityānanda vinā prabhuke dhare kon jana
prabhura āveśa nā yāya, nā rahe kīrtana<br>
:prabhura āveśa nā yāya, nā rahe kīrtana
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
nityānanda vinā—except for Nityānanda Prabhu; prabhuke—Śrī Caitanya Mahāprabhu; dhare—can catch; kon jana—what person; prabhura—of Śrī Caitanya Mahāprabhu; āveśa—the ecstasy; nā yāya—does not go away; nā rahe—could not be continued; kīrtana-kīrtana.
''nityānanda vinā—''except for Nityānanda Prabhu; ''prabhuke''—Śrī Caitanya Mahāprabhu; ''dhare''—can catch; ''kon jana''—what person; ''prabhura—''of Śrī Caitanya Mahāprabhu; ''āveśa—''the ecstasy; ''yāya''—does not go away; ''rahe—''could not be continued; ''kīrtana''—kīrtana.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Only Nityānanda Prabhu could catch Śrī Caitanya Mahāprabhu, but the ecstatic mood of the Lord would not stop. At the same time, kīrtana could not be continued.
Only Nityānanda Prabhu could catch Śrī Caitanya Mahāprabhu, but the ecstatic mood of the Lord would not stop. At the same time, kīrtana could not be continued.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 14.236|Madhya-līlā 14.236]] '''[[CC Madhya 14.236|Madhya-līlā 14.236]] - [[CC Madhya 14.238|Madhya-līlā 14.238]]''' [[File:Go-next.png|link=CC Madhya 14.238|Madhya-līlā 14.238]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 09:08, 2 September 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 237

nityānanda vinā prabhuke dhare kon jana
prabhura āveśa nā yāya, nā rahe kīrtana


SYNONYMS

nityānanda vinā—except for Nityānanda Prabhu; prabhuke—Śrī Caitanya Mahāprabhu; dhare—can catch; kon jana—what person; prabhura—of Śrī Caitanya Mahāprabhu; āveśa—the ecstasy; nā yāya—does not go away; nā rahe—could not be continued; kīrtana—kīrtana.


TRANSLATION

Only Nityānanda Prabhu could catch Śrī Caitanya Mahāprabhu, but the ecstatic mood of the Lord would not stop. At the same time, kīrtana could not be continued.