Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 12.42: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 12|C042]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 12|Chapter 12: The Cleansing of the Guṇḍicā Temple]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 12.41|Madhya-līlā 12.41]] '''[[CC Madhya 12.41|Madhya-līlā 12.41]] - [[CC Madhya 12.43|Madhya-līlā 12.43]]''' [[File:Go-next.png|link=CC Madhya 12.43|Madhya-līlā 12.43]]</div>
{{CompareVersions|CC|Madhya 12.42|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 42 ====
==== TEXT 42 ====


<div id="text">
<div class="verse">
eka-saṅge dui jana kṣetre yabe āilā<br>
:eka-saṅge dui jana kṣetre yabe āilā
rāmānanda rāya tabe prabhure mililā<br>
:rāmānanda rāya tabe prabhure mililā
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
eka-saṅge—together; dui jana—these two persons; kṣetre—at Jagannātha-kṣetra (Jagannātha Purī); yabe—when; āilā—came back; rāmānanda rāya—Rāmānanda Rāya; tabe—at that time; prabhure—Śrī Caitanya Mahāprabhu; mililā—met.
''eka-saṅge''—together; ''dui jana''—these two persons; ''kṣetre''—at Jagannātha-kṣetra (Jagannātha Purī); ''yabe''—when; ''āilā''—came back; ''rāmānanda rāya''—Rāmānanda Rāya; ''tabe''—at that time; ''prabhure''—Śrī Caitanya Mahāprabhu; ''mililā''—met.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
The King and Rāmānanda Rāya returned together to Jagannātha-kṣetra [Purī], and Śrī Rāmānanda Rāya met Śrī Caitanya Mahāprabhu.
The King and Rāmānanda Rāya returned together to Jagannātha-kṣetra [Purī], and Śrī Rāmānanda Rāya met Śrī Caitanya Mahāprabhu.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 12.41|Madhya-līlā 12.41]] '''[[CC Madhya 12.41|Madhya-līlā 12.41]] - [[CC Madhya 12.43|Madhya-līlā 12.43]]''' [[File:Go-next.png|link=CC Madhya 12.43|Madhya-līlā 12.43]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 05:36, 10 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 42

eka-saṅge dui jana kṣetre yabe āilā
rāmānanda rāya tabe prabhure mililā


SYNONYMS

eka-saṅge—together; dui jana—these two persons; kṣetre—at Jagannātha-kṣetra (Jagannātha Purī); yabe—when; āilā—came back; rāmānanda rāya—Rāmānanda Rāya; tabe—at that time; prabhure—Śrī Caitanya Mahāprabhu; mililā—met.


TRANSLATION

The King and Rāmānanda Rāya returned together to Jagannātha-kṣetra [Purī], and Śrī Rāmānanda Rāya met Śrī Caitanya Mahāprabhu.